SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-१ // 171 // त्ति लब्धंच लाभोऽपलब्धिश्चालाभोऽपरिपूर्णलाभोवालब्धापलब्धिः, उच्चावयत्ति, उच्चावचा अनुकूलप्रतिकूला असमञ्जसा १शतके वा, गामकंटय त्ति ग्रामस्य, इन्द्रियसमूहस्य कण्टका इव कण्टका बाधकाः शत्रवो, ग्रामकण्टकाः, क एत इत्याह बावीस उद्देशकः 9 सूत्रम् 77 परीसहोवसम्पत्ति परीषहाः क्षुदादयस्त एवोपसर्गाः, उपसर्जनाद्धर्मभ्रंशनात् परीषहोपसर्गाः, अथवा द्वाविंशतिपरीषहाः, तथोप अप्रत्यासर्गा दिव्यादयः॥७६॥ कालस्यवैशिकपुत्रः प्रत्याख्यानक्रियया सिद्ध इति तद्विपर्ययभूताप्रत्याख्यानक्रियानिरूपणसूत्रम् ख्यानक्रिया साम्यमीश्वरे भंते त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमंसति 2 एवं वदासी-सेनूणं भंते! सेट्ठियस्स य तणुयस्स य किवणस्सय तरयोः प्रश्नाः / खत्तियस्स य समं चेव अपच्चक्खाणकिरिया कज्जइ?, हंता गोयमा! सेट्ठियस्स य जाव अपचक्खाणकिरिया कजइ, सेकेणटेणं सूत्रम् 78 भंते!?, गोयमा! अविरतिं पडुच्च से तेण० गोयमा! एवं वुच्चइ-सेट्ठियस्स य तणु० जाव कज्जइ॥सूत्रम् 77 // आधाकर्मे तरभोगफल तत्र भंते त्ति हे भदन्त!, इत्येवमामन्त्र्येति शेषः, अथवा भदन्त! इतिकृत्वा, गुरुरितिकृत्वेत्यर्थः, सेट्टियस्स त्ति श्रीदेवताध्या प्रश्नाः / सितसौवर्णपट्टविभूषितशिरोवेष्टनोपेतपौरजननायकस्य, तणुयस्स त्ति दरिद्रस्य किवणस्स, त्ति रङ्गस्य खत्तियस्स त्ति राज्ञः, अपच्चक्खाणकिरिय त्ति प्रत्याख्यानक्रियाया अभावोऽप्रत्याख्यानजन्यो वा कर्मबन्धः, अविरइन्ति, इच्छाया अनिवृत्तिः, सा हि सर्वेषां समैवेति // 77 // अप्रत्याख्यानक्रियायाः प्रस्तावादिदमाह दिदमाह___आहाकम्मं णं भुंजमाणे समणे निग्गंथे किं बंधइ किं पकरेइ किं चिणाइ किं उवचिणाइ?, गोयमा! आहाकम्मं णं भुंजमाणे आउयवजाओ सत्त कम्मप्पगडीओ सिढिलबंधणबद्धाओ धणियबंधणबद्धाओ पकरेइ जाव अणुपरियट्टइ, से केणटेणं जाव 8 // 171 // अणुपरियट्टइ?, गोयमा! आहाकम्मंणं जमाणे आयाए धम्मं अइक्कमइ आयाए धम्मं अइक्कममाणे पुढविक्कायंणावकंखइ जाव तसकायंणावकंखइ, जेसि पि यणंजीवाणं सरीराइं आहारमाहारेइ तेवि जीवे नावकंखइ, से तेणटेणं गोयमा! एवं वुच्चइआहाकम
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy