________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-१ // 171 // त्ति लब्धंच लाभोऽपलब्धिश्चालाभोऽपरिपूर्णलाभोवालब्धापलब्धिः, उच्चावयत्ति, उच्चावचा अनुकूलप्रतिकूला असमञ्जसा १शतके वा, गामकंटय त्ति ग्रामस्य, इन्द्रियसमूहस्य कण्टका इव कण्टका बाधकाः शत्रवो, ग्रामकण्टकाः, क एत इत्याह बावीस उद्देशकः 9 सूत्रम् 77 परीसहोवसम्पत्ति परीषहाः क्षुदादयस्त एवोपसर्गाः, उपसर्जनाद्धर्मभ्रंशनात् परीषहोपसर्गाः, अथवा द्वाविंशतिपरीषहाः, तथोप अप्रत्यासर्गा दिव्यादयः॥७६॥ कालस्यवैशिकपुत्रः प्रत्याख्यानक्रियया सिद्ध इति तद्विपर्ययभूताप्रत्याख्यानक्रियानिरूपणसूत्रम् ख्यानक्रिया साम्यमीश्वरे भंते त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमंसति 2 एवं वदासी-सेनूणं भंते! सेट्ठियस्स य तणुयस्स य किवणस्सय तरयोः प्रश्नाः / खत्तियस्स य समं चेव अपच्चक्खाणकिरिया कज्जइ?, हंता गोयमा! सेट्ठियस्स य जाव अपचक्खाणकिरिया कजइ, सेकेणटेणं सूत्रम् 78 भंते!?, गोयमा! अविरतिं पडुच्च से तेण० गोयमा! एवं वुच्चइ-सेट्ठियस्स य तणु० जाव कज्जइ॥सूत्रम् 77 // आधाकर्मे तरभोगफल तत्र भंते त्ति हे भदन्त!, इत्येवमामन्त्र्येति शेषः, अथवा भदन्त! इतिकृत्वा, गुरुरितिकृत्वेत्यर्थः, सेट्टियस्स त्ति श्रीदेवताध्या प्रश्नाः / सितसौवर्णपट्टविभूषितशिरोवेष्टनोपेतपौरजननायकस्य, तणुयस्स त्ति दरिद्रस्य किवणस्स, त्ति रङ्गस्य खत्तियस्स त्ति राज्ञः, अपच्चक्खाणकिरिय त्ति प्रत्याख्यानक्रियाया अभावोऽप्रत्याख्यानजन्यो वा कर्मबन्धः, अविरइन्ति, इच्छाया अनिवृत्तिः, सा हि सर्वेषां समैवेति // 77 // अप्रत्याख्यानक्रियायाः प्रस्तावादिदमाह दिदमाह___आहाकम्मं णं भुंजमाणे समणे निग्गंथे किं बंधइ किं पकरेइ किं चिणाइ किं उवचिणाइ?, गोयमा! आहाकम्मं णं भुंजमाणे आउयवजाओ सत्त कम्मप्पगडीओ सिढिलबंधणबद्धाओ धणियबंधणबद्धाओ पकरेइ जाव अणुपरियट्टइ, से केणटेणं जाव 8 // 171 // अणुपरियट्टइ?, गोयमा! आहाकम्मंणं जमाणे आयाए धम्मं अइक्कमइ आयाए धम्मं अइक्कममाणे पुढविक्कायंणावकंखइ जाव तसकायंणावकंखइ, जेसि पि यणंजीवाणं सरीराइं आहारमाहारेइ तेवि जीवे नावकंखइ, से तेणटेणं गोयमा! एवं वुच्चइआहाकम