________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्ति सूत्रम् 80 1.3 युतम्। // 76 // द्रव्योपक्रमः। 2 नोआ०३ व्या 1.3.2.3.1 सचित्तद्र०3०1 1.3.2.3.1.1 परिकर्मविषयो द्रव्योपक्रमः / यदा तु वस्तुनो विनाश एवोपायविशेषैरुपक्रम्यते तदा वस्तुनाशे वस्तुनाशविषयो द्रव्योपक्रमः। [1] उपक्रमः। तत्र द्विपदानां नटनर्तकादीनां घृताधुपयोगेन बलवर्णादिकरणं कर्णस्कन्धवर्धनादिक्रिया वा परिकर्मणि सचित्तद्रव्योपक्रमः लौकिकोपक्रमः। // 79 // द्विविधमप्येतमुपक्रमं बिभणिषुराह से किंतंदुपएउवक्कमे?, 2 दुपयाणं नडाणं नट्टाणंजल्लाणं मल्लाणं मुट्ठियाणं वेलंबगाणं कहगाणं पवगाणं लासगाणं आइक्खगाणं लंखाणं मंखाणं तूणइल्लाणं तुंबवीणियाणं कायाणं, मागहाणं, से तंदुपए उवक्कमे // सूत्रम् 80 // // 62 // ) से किं तमित्यादि। अत्र निर्वचनम्, दुपयाणं नडाणमित्यादि / तत्र नाटकानां नाटयितारो नटास्तेषाम् / नट्टाणं ति नृत्यविधायिनो | नर्तकास्तेषाम् / जल्लाणं ति, जल्ला वरत्राखेलकास्तेषाम् / राजस्तोत्रपाठकानामित्यन्ये / मल्लाणं ति मल्ला: प्रतीतास्तेषाम् / मुट्ठियाणं ति मोष्टिका ये मुष्ठिभिः प्रहरन्ति मल्लविशेषा एव तेषाम् / वेलंबगाणं ति विडम्बका विदूषका नानावेषादिकारिण द्विपदोपक्रमः। परिकर्मणि इत्यर्थस्तेषाम् / कहगाणंति कथकानांप्रतीतानाम्। पवगाणंति प्लवका य उत्प्लवन्ते गर्तादिकं झम्पाभिर्लङ्घयन्ति नद्यादिकं वस्तुविनाशेच वा तरन्ति तेषाम् / लासगाणंति लासका ये रासकान् गायन्ति तेषाम्, जयशब्दप्रयोक्तृणांवा भाण्डानामित्यर्थः / आइक्खगाणं स्वरूपम्। ति ये शुभाशुभमाख्यान्ति त आख्यायकास्तेषाम् / लंखाणं ति ये महावंशाग्रमारोहन्ति ते लङ्कास्तेषाम् / मंखाणं ति ये चित्रपटादिहस्ता भिक्षां चरन्ति ते मङ्गास्तेषाम् / तूणइल्लाणं ति तूणाभिधानवाद्यविशेषवताम् / तुंबवीणियाणं ति वीणावादकानाम् / काताणंति कावडिवाहकानाम् / मागहाणंति मङ्गलपाठकानाम् / एषांसर्वेषामपि यद्घृताधुपयोगेन बलवर्णादिकरणं // 76 // कर्णस्कन्धवर्द्धनादिक्रिया वा स परिकर्मणि सचित्तद्रव्योपक्रमः / यस्तु खड्गादिभिरेषां नाश एवोपक्रम्यते संपाद्यते स O'(यद्)' इत्यधिकम् / ॐ'स' इत्यधिकम् / 0 कावोयाणं, कावडियाणं -(प्र०)।