SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 51 // श्रमणादिना अहोरात्रस्य मध्ये यस्मादवश्यंक्रियते तस्मादावश्यकम्, एवमेवावश्यकरणीयादिपदानामपि व्युत्पत्तिर्द्रष्टव्या उपलक्षणत्वादस्याः, इति गाथार्थः॥३॥ से तमित्यादि निगमनम्, तदेतदावश्यकं निक्षिप्तमित्यर्थः / तदेवं नामादिभेदैनिक्षिप्तमावश्यकं तन्निक्षेपे च यदुक्तम्, आवश्यकं निक्षेप्स्यामीति तत्सम्पादितम् // 29 // साम्प्रतं पुनर्यदुक्तम्, श्रुतं निक्षेप्स्यामीति तत्सम्पादनार्थमाह से किंतं सुय?, 2 चउब्विहं पण्णत्तं, तंजहा- नामसुयं 1 ठवणसुयं 2 दव्वसुयं 3 भावसुयं 4 // सूत्रम् 30 // // 29 // ) से किं तं सुतमिति / अथ किं तत्श्रुतमिति प्रश्नः / अत्र निर्वचनं सुतं चउव्विहमित्यादि। श्रुतंप्राग्निरूपितशब्दार्थं चतुर्विधं प्रज्ञप्तम्, तद्यथा- नामश्रुतं स्थापनाश्रुतं द्रव्यश्रुतं भावश्रुतं च॥३०॥ तत्राद्यभेदनिर्णयार्थमाह से किं तं नामसुयं?, 2 जस्स णंजीवस्स वा अजीवस्स वा जीवाण वा अजीवाण वा तदुभयस्स वा तदुभयाण वा सुएइ नामं कीरति।सेतं नामसुयं ॥सूत्रम् 31 // ( // 30 // ) से किं तमित्यादि। अत्र निर्वचनम्, नामश्रुतं जस्स ण मित्यादि। यस्य जीवस्य वाजीवस्य वा जीवानां वाजीवानां वा तदुभयस्य वा तदुभयानां वा श्रुतमिति यन्नाम क्रियते तन्नामश्रुतमित्यादिपदेन सम्बन्धः / नाम च तत्श्रुतं चेति व्युत्पत्तेः। अथवा यस्य जीवादेः श्रुतमिति नाम क्रियते तज्जीवादिवस्तु नामश्रुतम्, नाम्ना, नाममात्रेण श्रुतं नामश्रुतमिति व्युत्पत्तेः / तत्र जीवस्य कथं श्रुतमिति नाम सम्भवतीत्यादिभावना यथा नामावश्यके तथा तदनुसारेण यथासम्भवमभ्यूह्य वाच्या। से O'इत्यनुयोगद्वारग्रन्थे आवश्यकाधिकारः कथितः // 29 // अथ श्रुताधिकारः कथ्यते' इत्यधिकं वर्तते। 0 तं 10 अजीवस्स......तदुभयाण वा' स्थाने जावे'त्यस्ति / जत्ति। 7 कज्जइ / श्रुतस्य निक्षेपाः। सूत्रम् 30 [1] श्रुतपदस्य नामादिचत्वारोनिक्षेपाः। सूत्रम् 31 [2]1-2 नामस्थापना श्रुतव्या ख्यानम्। // 5 B
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy