SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। ||347 // मतिप्रसङ्गेन / तदेवमिह यो यस्तपः कृत्वाऽनुपरिहारिकतां कल्पस्थिततां वाङ्गीकरोति तत्सम्बन्धि परिहारविशुद्धिकं निर्विष्टकायिकमुच्यते / ये तु तप: कुर्वन्ति तत्सम्बन्धि निर्विश्यमानकमिति स्थितम् / संपरैति पर्यटति संसारमनेनेति सम्परायः क्रोधादिकषायः, लोभांशमात्रावशेषतया सूक्ष्मः सम्परायो यत्र तत्सूक्ष्मसम्परायम्। इदमपिसङ्क्लिश्यमान विशुद्ध्यमानकभेदाविधैव / तत्र श्रेणिमारोहतो विशुद्ध्यमानकमुच्यते, ततः प्रच्यवमानस्य सङ्क्लिश्यमानकमिति / अहक्खायंति / अथशब्दोऽत्र याथातथ्ये, आङभिविधौ, आ, समन्ताद्याथातथ्येन ख्यातमथाख्यातं कषायोदयाभावतो निरतिचारत्वात्पारमार्थिकरूपेण ख्यातमथाख्यातमित्यर्थः / एतदपि प्रतिपात्यप्रतिपातिभेदाढेधा / तत्रोपशान्तमोहस्य प्रतिपाति क्षीणमोहस्य त्वप्रतिपाति, अथवा केवलिनश्छद्मस्थस्य चोपशान्तमोहक्षीणमोहस्य तद्भवत्यत:स्वामिभेदाद्वैविध्यमिति / तदेतच्चारित्रगुणप्रमाणम्, तदेतज्जीवगुणप्रमाणम्, तदेतद्गुणप्रमाणमिति॥४७२॥ तदेवं जीवाजीवभेदभिन्नं गुणप्रमाणं प्रतिपाद्य क्रमप्राप्तं नयप्रमाणं प्रतिपादयन्नाह से किं तं नयप्पमाणे?, 2 तिविहे पण्णत्ते, तंजहा- पत्थयदिटुंतेणं वसहिदिटुंतेण पएसदिटुंतेणं ॥सूत्रम् 473 // / ___से किं तं पत्थगदिटुंतेणं?, 2 से जहानामए केई पुरिसे परसुंगहाय अडविहुत्ते गच्छेज्जा, तं च केइ पासित्ता वदेजा- कत्थं भवं गच्छसि?, अविसुद्धो नेगमो भणति-पत्थगस्स गच्छामि।तंच केई छिंदमाणं पासित्ता वइजा-किंभवं छिंदसि?, विसुद्धतराओ नेगमो भणति- पत्थयं छिंदामि / तं च केइ तच्छमाणं पासित्ता वदेजा- किं भवंतच्छेसि?, विसुद्धतराओणेगमो भणति-पत्थयं तच्छेमि।तंच केइ उक्किरमाणं पासित्ता वदेजा-किंभवं उकिरसि?, विसुद्धतराओणेगमो भणति-पत्थयं उकिरामि, तंच केइ Oमानकस्य। ®ग। 0 अडवीसमहुत्तो। 0 हिं। 7 विशुद्धो नेगमो / 0 च्छ। 0 च्छा। 0 क्की। [1] उपक्रमः। शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् 473-474 1.3.4 भावप्रमाणम्। 1.3.4.1 गुण प्र०। 1.3.4.1.2 नयभावप्रमाणम्। प्रस्थकदृष्टान्तेन निरूपणम्। // 347 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy