SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। ||306 // 1] उपक्रमः / शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् 405-413 मणूसाणं जाव गो०! पंच सरीरा पं०, तं- ओरालिए वेउव्विए आहारए तेयए कम्मए ।सूत्रम् 411 // वाणमंतराणंजोइसियाणं वेमाणियाणं जहा नेरइयाणं, वेउब्विय तेयग कम्मगा तिन्नि तिन्न सरीरा भाणियव्वा // सूत्रम् 412 // केवतियाणं भंते! ओरालियसरीरा पण्णत्ता?, गो०! दुविहा पण्णत्ता, तंजहा- बद्धेल्लया य मुक्केल्लया य, तत्थ णं जे ते बद्धेल्लया ते णं असंखेज्जा असंखेज्जाहिं उस्सप्पिणीओसप्पिणीहि अवहीरंति कालओ, खेत्ततो असंखेज्जा लोगा। तत्थ णं जे ते मुक्केल्लगा ते णं अणंता, अणंताहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालओ, खेत्ततो अणंता लोगा, दव्वओ अभवसिद्धिएहिं अणंतगुणा सिद्धाणं अणंतभागो।सूत्रम् 413 // कइ णं भंते सरीरा इत्यादि। ओरालिएत्ति, उदारं तीर्थकरगणधरशरीरापेक्षया शेषशरीरेभ्यः प्रधानम्, उदारमेवौदारिकम् / अथवोदारं सातिरेकयोजनसहनमानत्वाच्छेषशरीरेभ्यो महाप्रमाणं तदेवौदारिकम् / वैक्रियं तूत्तरवैक्रियावस्थायामेव लक्षयोजनमानं भवति, सहजंतु पञ्चधनुःशतप्रमाणमेव, तत: सहजशरीरापेक्षयेदमेव महाप्रमाणम्, (1) वेउविएत्ति, विविधा विशिष्टा वा क्रिया विक्रिया, तस्यांभवं वैक्रियम्, विशिष्टं कुर्वन्ति तदिति वा वैकुर्विकम्, (2) आहारएत्ति, तथाविधप्रयोजने चतुर्दशपूर्वविदाह्रियते गृह्यत इत्याहारकम्, अथवाह्रियन्ते गृह्यन्ते केवलिनः समीपे सूक्ष्मजीवादयः पदार्था अनेनेत्याहारकम्, (3) तेयएत्ति, रसाद्याहारपाकजननं तेजोनिसर्गलब्धिनिबन्धनं च तेजसो विकारस्तैजसम्, (4) कम्मएत्ति, अष्टविधकर्मसमुदायनिष्पन्नमौदारिकादिशरीरनिबन्धनं च भवान्तरानुयायि कर्मणो विकारः, कर्मैव वा कार्मणम्, (५)अत्र स्वल्पपुद्गलनिष्पन्नत्वाद्वादरपरिणामत्वाच्च प्रथममौदारिकस्योपन्यासः, ततो बहु बहुतर बहुतमपुद्गलनिर्वृत्तत्वात्सूक्ष्म सूक्ष्मतर सूक्ष्मतमत्वाच्च (c) णुस्सा। (r) कइविहा णं (प्र०)। 0 गा। कालप्रमाणम्। 1.3.3.2 विभा०नि०। औप० काल: 1.3.3.2.1-2 सूक्ष्मक्षेत्रपल्योपम सागरोपमो जीवाजीवोभयरूपाणि, औदारिकादिपञ्चशरीराणि, चतुर्विंशतिदण्डकेषु च तेषां सङ्ख्या निरूपणम्। // 306 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy