________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 299 // [1] उपक्रमः / शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम 384-391 भंते! गो०!) जाव जहं० छव्वीसं सागरोवमाई, उक्को० सत्तावीसं सागरोवमाइं।मज्झिमउवरिमगेवे० णं जाव, गो०! जह० सत्तावीसं सा०, उक्को० अट्ठावीसं० / उवरिमहेट्ठिमगेवि० (देवाणं, गो०!) जाव जहं० अट्ठावीसंसागरोवमाई, उक्को० एक्कू(गू)णतीसंसागरोवमाई। उवरिममज्झिमगेविजविमाणेसु (णंभंते! देवाणं, गो०!) जाव जहं० एक्कू(गू)णतीसंसागरोवमाइं, उक्को० तीसंसागरोवमाई। उवरिमउवरिमगेवेजविमाणेसु (णं भंते! देवाणं, गो०!) जाव जहं तीसंसागरोवमाई, उक्को० एक्कतीसंसागरोवमाइं। (9) विजय वेजयंत जयंत अपराजितविमाणेसुणं भंते! देवाणं केवतिकालं ठिती पण्णत्ता?, गो०!, जहणणेणं एक्कतीसं सागरोवमाई, उक्को० तेत्तीसंसागरोवमाई। सव्वट्ठसिद्धेणं भंते! महाविमाणे देवाणं केवतिकालं ठिती पूण्णता?, गो०! अजहण्णमणुक्कोसं (सेणं) तेत्तीसं सागरोवमाई।से तं सुहुमे अद्धापलिओवमे।सेतं अद्धापलिओवमे ॥सूत्रम् 391 / / ( // 139 // ) असुरकुमाराणां भंते! इत्यादि / सूत्रसिद्धमेव यावन्मनुष्यसूत्रम् / नवरं पृथिव्यादीनामपर्याप्तानांजघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव स्थितिः, तत: परमवश्यं पर्याप्तत्वसम्भवान्मरणाद्वेति भावनीयम् / व्यन्तरादिसूत्राण्यपि वैमानिकसूत्रपर्यन्तानि पाठसिद्धान्येव / नवरमेतेषामपर्याप्तानां जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव स्थितिः, ततः परमवश्यं पर्याप्तत्वसम्भवादेव भावनीयम् / ग्रैवेयकसूत्रे चाधस्तनास्त्रयःप्रस्तटा अधस्तनौवेयकशब्देनोच्यन्ते, मध्यमास्तुत्रयो मध्यमग्रैवेयकशब्देनोपरितनास्तुत्रय उपरितनप्रैवेयकशब्देन / पुनरप्यधस्तनेषु त्रिषु प्रस्तटेषु मध्येऽधस्तनःप्रस्तटोऽधस्तनाधस्तनौवेयकशब्देन व्यपदिश्यते, मध्यमस्त्वधस्तनमध्यमशब्देन, उपरितनस्त्वधस्तनोपरिमशब्देन / एवं मध्यमेष्वपि त्रिषु प्रस्तटेषु मध्येऽधस्तनः प्रस्तटोमध्यमाधस्तनौवेयकशब्देनाभिधीयते, मध्यमस्तु मध्यममध्यमशब्देनोपरितनस्तु मध्यमोपरितशब्देन / एवमुपरितनेष्वपि त्रिषु प्रस्तटेषु क्रमेणोपरि 0383-391 सूत्राणां पाठो 139 सूत्राङ्कतया वर्तते। कालप्रमाणम्। 1.3.3.2 विभा०नि०। औप० कालः। |1.3.3.2.1-2 ii.अद्धापल्योपम सागरोपमयोरसुरकुमारादिशेष दण्डकानामायुःस्थिति द्वारेण कथनम्। 8 // 299 //