SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 274 // [[1] उपक्रमः। शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदा: से समासओ तिविहे पणणत्ते, तंजहा-सेढीअंगुले पयरंगुले घणंगुले, असंखेज्जाओ जोयणकोडाकोडीओ सेढी, सेढी सेढीए गुणिया पतरं, पतरं सेढीए गुणितं लोगो, संखेज्जएणं लोगो गुणितो संखेज्जा लोगा असंखेज्जएणं लोगो गुणिओ असंखेज्जा लोगा। सूत्रम् 361 // __ एतेसिणं सेढीअंगुल पयरंगुल घणंगुलाणं कतरे कयरेहितो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा?, सव्वथोवे सेढी अंगुले, पयरंगुले असंखेजगुणे, घणंगुले असंखेजगुणे, सेतंपमाणंगुले।सेतं विभागनिप्पण्णे।सेतंखेत्तप्पमाणे॥सूत्रम् 362 / / ( // 133 // ) अस्संखेज्जाऔं जोयणकोडाकोडीओ सेढित्ति, अनन्तरनिर्णीतप्रमाणाङ्गलेन यद्योजनं तेन योजनेनासङ्ख्येया योजनकोटीकोट्य:संवर्तितसमचतुरस्रीकृतलोकस्यैका श्रेणिर्भवति / कथं पुनर्लोकः संवर्त्य समचतुरस्रीक्रियते? उच्यते, इह स्वरूपतो लोकस्तावच्चतुर्दशरज्जूच्छ्रितो ऽधस्ताद्देशोनसप्तरज्जुविस्तरस्तिर्यग्लोकमध्य एकरज्जुविस्तृतो ब्रह्मलोकमध्ये पञ्चरज्जुविस्तीर्ण उपरि तु लोकान्त एकरज्जुविष्कम्भः, शेषस्थानेषु क्वचित्कोप्यनियतो विस्तरः / रज्जुप्रमाणं तु स्वयम्भूरमणसमुद्रस्य पौरस्त्यपाश्चात्यवेदिकान्तं यावद्दक्षिणोत्तरवेदिकान्तं वा यावदवसेयम् / एवं स्थितोऽसौ लोको बुद्धिपरिकल्पनयासंवर्त्य घनीक्रियते। तथाहि, रज्जुविस्तीर्णायास्त्रसनाडिकाया दक्षिणदिग्वबंधोलोकखण्डमधस्ताद्देशोनरज्जुत्रयविस्तीर्णं क्रमेण हीयमानविस्तरम्, तदेवोपरिष्टाद्रज्ज्वसङ्खयेयभागविष्कम्भं सातिरेकसप्तरजूच्छ्रितं गृहीत्वा त्सनाडिकाया एवोत्तरपार्श्वे विपरीतं सङ्घात्यते, अधस्तनं भागमुपरि कृत्वोपरितनं चाध: समानीय संयोज्यत इत्यर्थः / एवं च कृतेऽधोवर्तिलोकस्याई देशोनरज्जुचतुष्टयविस्तीर्णं 0 'अणतेणं लोगो गुणिओ अणंता लोगा' इत्यधिकम्। 7 फ। 0 330-362 सूत्राणां स्थाने एकमेवेदं 133 सूत्राङ्कं वर्तते / सूत्रम् 361-362 1.3.2 क्षेत्रप्रमाणम्। 1.3.2.2.1 विभागनिष्पन्नमङ्गुलप्रमाणम्। 1.3.2.2.1.3 प्रमाणाङ्गलस्य श्रेणीप्रतराघनाङ्गालाल्प बहुत्वम्। // 274 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy