SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 262 // 349-350 क्षेत्रप्रमाणम्। 1.3.2.2.1 वंतर जोइसिय वेमाणी॥१॥इति समयप्रसिद्धचतुर्विंशतिदण्डकस्याद्यपदेऽवगाहनामानं निरूपितम् // ३४७॥साम्प्रतमसुरादि- [1] उपक्रमः। पदे तन्मानं निरूपयितुमाह-असुरकुमाराणं भंते! के महालियेत्यादिसर्वं पाठसिद्धम्।नवरमुत्तरवैक्रियावगाहनात्रापि जघन्याङ्ग 1.3 प्रमाणम्। लस्य सङ्ख्येयभाग एव, उत्कृष्टा तु दशस्वपि निकायेषु योजनशतसहस्रमाना। अन्ये त्वाः, नागकुमारादिनवनिकायेषूत्कृष्टासौ / द्रव्यादिचतुर्भेदाः योजनसहस्रमानैवेति // 348 ॥अथ पृथिव्यादिपदेऽवगाहनामाह सूत्रम् (1) पुढविकाइयाणं भंते! के महालिया सरीरोगाहणा पन्नत्ता? गोयमा! जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेण वि अंगुलस्स असंखेजतिभागं / एवं सुहुमाणं ओहियाणं अपज्जत्तयाणं पज्जत्तयाणं, बादराणं ओहियाणं अपज्जत्तयाणं पज्जत्तयाणंच भाणियव्वं / एवं जाव बादरवाउक्काइयाणं अपज्जत्तयाणं पज्जत्तयाणंभाणियव्वं / (2) वणस्सइकाइयाणं भंते! के महालिया सरीरो विभागनिष्पन्नगाहणा पन्नत्ता? गो०! जहन्नेणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं सातिरेगंजोयणसहस्सं ।सुहुमवणस्सइकाइयाणं ओहियाणं 1 अपज्जत्तयाणं 2 पञ्जत्तगाणं 3 तिण्हँ वि जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेण वि अंगुलस्स असंखेजतिभागं / बादर उत्सेधाल वणस्सतिकाइयाणं जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं सातिरेगं जोयणसहस्स; अपज्जत्तयाणं जहन्नेणं अंगुलस्स प्रयोजनम्। पृथ्व्यप्तेजोवायुअसंखेज्जइभाग, उक्कोसेण वि अंगुलस्स असंखेज्जइभाग; पज्जत्तयाणं जहन्नेणं अंगुलस्स असंखेजइभाग, उक्कोसेणं सातिरेगं वनस्पति द्वित्रिजोयणसहस्सं ॥सूत्रम् 349 // चतुरिन्द्रियाणां शरीरावगाहना। (1) एवं बेइंदियाईणं पुच्छा भाणियव्वा- बेजइभाग, उक्कोसेण वि अंगुलस्स असंखेजइभाग; पजत्तयाणं जहन्नेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं बारस जोयणाई। (2) तेइंदियाणं पुच्छा, गो०! जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं तिण्णि 0गा। इमानि चत्वारि पदानि न वर्तन्ते। 0 इमं पदं न वर्तते। 0 हं पि / मङ्गलप्रमाणम्। 1.3.2.2.1.2 // 262 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy