SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ शा० उपक्रमः। 1.3 प्रमाणम्। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 261 // 347-348 1.3.2.2.1 विभागनिष्पन्न सूत्रम् 348 // [1] उपक्रमः। नेरझ्याणं भंते! के महालिया शरीरोगाहणे, इत्यादि / अवगाहन्तेऽवतिष्ठन्ते जीवा अस्यामित्यवगाहना, नारकादितनुसमवगाढं क्षेत्रं नारकादितनुरेव वा। यद्यनेनोत्सेधाङ्गलेन नारकादीनां शरीरावगाहना मीयते तर्हि भदन्त! नारकाणां तावत्के महालिया द्रव्यादिचतुभेदाः कियन्महती किं महत्त्वोपेता कियतीत्यर्थः / शरीरस्यावगाहनाशरीरमेव वावगाहना भवद्भिरन्यैश्च तीर्थकरैःसदेवमनुजासुरायां पर्षदि प्रज्ञप्ताप्ररूपिता? अत्र भगवान्गौतममामन्त्र्योत्तरमाह- गौतम! द्विविधाद्विप्रकारा प्रज्ञप्ता, तद्यथा, भवधारणीया चोत्तरवैक्रिया / 1.3.2 च। ननु शरीरावगाहनायाः प्रमाणे पृष्टे तद्वैविध्यलक्षणभेदकथनमप्रस्तुतमिति चेन्नैवम्, तत्प्रमाणकथनाङ्गत्वात्तस्य / न हि क्षेत्रप्रमाणम्। विलक्षणप्रमाणयुक्तेन भेदद्वयेन व्यवस्थिताया अवगाहनायास्तद्भेदकथनमन्तरेण प्रतिनियतं किञ्चित्प्रमाणंप्ररूपयितुंशक्यते, भेदोपन्यासे तु प्रतिभेदनियतं तत्कथ्यत इति भावः। तत्र भवे नारकादिपर्यायभवनलक्षण आयुःसमाप्तिं यावत्सततं ध्रियते मङ्गलप्रमाणम् / 1.3.2.2.1.2 या सा भवधारणीया, सहजशरीरगतेत्यर्थः / या तु तद्हणोत्तरकालं कार्यमाश्रित्य क्रियते सोत्तरवैक्रिया। तत्र भवधारणीया जघन्यतोऽङ्गलासङ्ख्येयभागमात्रोत्पद्यमानानाम्, उत्कृष्टा तु पञ्चधनुःशतमाना सप्तमपृथिव्याम् / उत्तरवैक्रिया त्वाद्यसमयेऽ- प्रयोजनम्। रत्नप्रभादिनारप्यङ्गलस्य सङ्ख्येयभाग एव भवति, तथाविधप्रयत्नाभावतोऽसङ्खयेयभागस्य कर्तुमशक्यत्वादिति भावः / उत्कृष्टा तु धनु:सहस्रप्रमाणा सप्तमपृथिव्यामेव / ओघतो नारकाणांशरीरावगाहनामानं प्रतिपाद्य तदेव विशेषतो निरूपयितुमाह, रयणप्पहापुढवीत्यादिसूत्रसिद्धमेव / नवरमुत्कृष्टावगाहना सर्वास्वपि पृथिवीषु स्वकीयस्वकीयचरमप्रस्तटेषु द्रष्टव्या, भवधारणीया // 26 // याश्चोत्कृष्टायाः सकाशादुत्तरवैक्रिया सर्वत्र द्विगुणावसेया, तदेवम्, नेरइया असुराई पुढवाई बेंदियादओ तहय। पंचेंदियतिरियनरा ०...यस्यभागस्य। 0 नैरियिका असुरादयः पृथिव्यादयो द्वीन्द्रियादयस्तथा च / पञ्चेन्द्रियास्तिर्य यौ नरा व्यन्तरा ज्योतिष्का वैमानिकाः॥१॥ उत्सेधाङ्गल काणामसुरकुमारादीनाच शरीरावगाहना।
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy