SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि |श्रीहेमचन्द्र सूरि वृत्तियुतम्। // 239 // 313-321 द्रव्यप्रमाणम्। |1.3.1.2 तद्धितनामता चेहोत्तरत्र च पूर्ववद्भावनीया // 308 // ऐश्वर्यतद्धितनाम राईसरेइत्यादि। इह राजादिशब्दनिबन्धनमै- [1] उपक्रमः। श्वर्यमवगन्तव्यम्, राजेश्वरादिशब्दार्थस्त्विहैव पूर्वं व्याख्यात एव // 309 // अपत्यतद्धितनाम तित्थयरमाता, इत्यादि। १.३प्रमाणम्। तीर्थकरोऽपत्यं यस्याः सा तीर्थकरमाता। एवमन्यत्रापि सुप्रसिद्धेनाप्रसिद्धं विशि(शे?)ष्यते, अत एव तीर्थकरादिभिर्मातरो विशेषिताः। तद्धितनामत्वभावना तथैव, गतं तद्धितनाम // 310 // अथ धातुजमुच्यते से किं तं धाउए, इत्यादि। भूरयं सूत्रम् परमस्मैपदी धातुः सत्तालक्षणस्यार्थस्य वाचकत्वेन धातुजं नामेति, एवमन्यत्रापि // 311 // अभिधानाक्षरानुसारतो निश्चितार्थस्य वचनं भणनं निरुक्तं तत्र भवं नैरुक्तम्, तच्च मह्यां शेते महिष इत्यादिकं पाठसिद्धमेव / तदेवमुक्तं नैरुक्तं नाम। तद्भणने चावसितंभावप्रमाणनाम, तदवसाने च समर्थितं प्रमाणनाम, तत्समर्थने च समापितं गौणादिकं दशनाम / एतैरपि प्रदेशनिष्पन्नम् / च दश नामभिः सर्वस्यापि वस्तुनोऽभिधानद्वारेण सङ्ग्रहाद्दशनामेदमुच्यते, तत्समाप्तौ च समाप्तमुपक्रमान्तर्गतं द्वितीयं / नामद्वारमतः से तं निरुत्तिए, इत्यादि पञ्च निगमनानि, नामद्वारं समाप्तम् // 312 // उक्तमुपक्रमान्तर्गतं द्वितीयं नामद्वारमथ विभागनिष्पन्नस्य तदन्तर्गतमेव क्रमप्राप्तं तृतीयं प्रमाणद्वारमभिधित्सुराह मानगणिम प्रतिमानादि // अथोपक्रमानुयोगद्वारे प्रमाणाख्यं तृतीयप्रतिद्वारम्॥ 1.3.1.2.1 से किं तं पमाणे? 2 चउविहे पण्णत्ते? तंजहा- दव्वप्पमाणे 1, खेत्तप्पमाणे 2, कालप्पमाणे 3, भावप्पमाणे 4 // सूत्रम् 313 // ( // 131 // ) ®या। 0 समर्थितं / मानोन्मानाव पञ्चभेदाः। मानप्रमाणम्। // 239 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy