SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 223 // १.२नाम। 263-266 1.2.10 दशनाम। गौणनो मित्यर्थः / तच्चानेकप्रकारम्, तत्र क्षमत इति क्षमणइत्येतत्क्षमालक्षणेन गुणेन निष्पन्नम् / तथा तपतीति तपनइत्येतत्तपनलक्षणेन [[1] उपक्रमः / गुणेन निर्वृत्तमेवं ज्वलतीति ज्वलनइतीदं ज्वलनगुणेन सम्भूतमित्येवमन्यदपि भावनीयम् १॥२६३-२६४॥से किं तं नोगुण्णे, इत्यादि / गुणनिष्पन्नं यन्न भवति तन्नोगौणमयथार्थमित्यर्थः / अकुंते सकुंते इत्यादि / अविद्यमानकुन्ताख्यप्रहरणविशेष एव, सकुन्तत्ति पक्षीप्रोच्यत इत्ययथार्थता। एवमविद्यमानमुद्रोऽपिकर्पूरद्याधारविशेष: समुद्गः। अङ्गल्याभरणविशेषमुद्रारहितोऽपि सूत्रम् समुद्रोजलराशिः। अलालंपलालंतीह प्रकृष्टा लाला यत्र तत्प्रलालं वस्तु प्राकृते पलालमुच्यते, यत्र तु लालाऽभावस्तत्कथं तृणविशेषरूपंपलालमुच्यत इति / प्राकृतशैलीमङ्गीकृत्यात्रायथार्थता मन्तव्या, संस्कृते तु तृणविशेषरूपंपलालं नियुत्पत्तिकमेवोच्यत इति न यथार्थायथार्थचिन्ता संभवति / अउलिया सउलियत्ति, अत्रापि कुलिकाभिः सह वर्तमानैव प्राकृते सउलियत्ति गौणादि। भण्यते, या तु कुलिकारहितैव पक्षिणी सा कथं सउलियत्ति?, इत्येवमिहापि प्राकृतशैलीमेवाङ्गीकृत्यायथार्थता, संस्कृते तु गौण, शकुनिकैव साभिधीयत इति कुतस्तच्चिन्तासम्भवः? इत्येवमन्यथाप्यविरोधतःसुधिया भावना कार्या / पलं मांसमनश्नन्नपि नोगौण, पलाश इत्यादि तु सुगमम् / नवरं मातृवाहकादयो विकलेन्द्रियजीवविशेषा। से तं नोगोण्णे त्ति निगमनम् 2 // 265 // से किं तं आदानानीति। आयाणपएणमित्यादि। आदीयतेतत्प्रथमतयोच्चारयितुमारभ्यते शास्त्राद्यनेनेत्यादानं तच्च तत्पदं चादानपदम्, शास्त्रस्याध्यय- निरूपणम्। नोद्देशकादेश्चादिपदमित्यर्थः / तेन हेतुभूतेन किमपि नाम भवति, त चावंतीत्यादि। तत्र, आवंतीत्याचारस्य पञ्चमाध्ययनम् / तत्र ह्यादावे वावन्ती केयावन्ती (आचाराङ्ग१/५/१/१४७) त्यालापको विद्यत इत्यादानपदेनैतन्नाम / चाउरं गिजंति, एतदुत्तराध्ययनेषु तृतीयमध्ययनम्, तत्र चादौ चत्तारि परमंगाणि, दुल्लहाणीह जंतुणो (3/1) इत्यादि विद्यते, असंखयंतीदमप्युत्तराध्ययनेष्वेव 0 पलाला। 0 त्रा। 1.2.10.1-3 प्रथमत्रिनाम // 223 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy