SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 125 // १.१.३.३व्य० से किंतंपुव्वाणुपुव्वी? 2 परमाणुपोग्गले दुपएसिए तिपएसिए जावदसपएसिए जाव संखिज्जपएसिए असंखिज्जपएसिए अणंत- [1] उपक्रमः। पएसिए, से तं पुव्वाणुपुव्वी॥ सूत्रम् 136 // से किंतं पच्छाणुपुव्वी 2 अणंतपएसिए असंखिज्जपएसिए संखिज्जपएसिए जाव दसपएसिए जाव तिपएसिए दुपएसिए परमाणु 1.1 आनुपूर्वी। पोग्गले, सेतं पच्छाणुपुव्वी ॥सूत्रम् 137 // सूत्रम् 135-138 से किं तं अणाणुपुव्वी?, 2 एयाए चेव एगाइयाए एगुत्तरियाए अणंतगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो, से तं अणाणुपुव्वी, सेतं ओवणिहिया दव्वाणुपुव्वी, सेतंजाणगवइरित्तादव्वाणुपुव्वी,सेतं नोआगमओदव्वाणुपुव्वी, सेतंदव्वाणुपुव्वी द्रव्यानुपूर्त्या // सूत्रम् 138 / ( // 98 // ) सङ्गह० औ० अहवेत्यादि। अत्र चौपनिधिक्या द्रव्यानुपूर्व्या ज्ञातमपि त्रैविध्यं यत्पुनरप्युपन्यस्तं तत्प्रमाणान्तरभणनप्रस्तावादेवेति: द्रव्यानु० प्रकारान्तरेणीमन्तव्यम्, अणंतगच्छगताएत्ति, अत्रैकोत्तरवृद्धिमत्स्कन्धानामनन्तत्वादनन्तानांगच्छः समुदायोऽनन्तगच्छः, तंगता, अनन्त पनिधिक्या गच्छगता तस्याम् / अत एव भङ्गा अत्रानन्ता एवावसेया इति। शेषभावना च सर्वा पूर्वोक्तानुसारतः स्वयमप्यवसेयेति / द्रानुपूर्व्या पूर्वानुपूर्व्यादि आह, ननु यथैकः पुद्गलास्तिकायो निर्धार्य पुनरपि पूर्वानुपूर्व्यादित्वेनोदाहृतः, एवं शेषा अपि प्रत्येकं किमिति नोदाह्रियन्ते? भेदत्रयं अत्रोच्यते, द्रव्याणां क्रमः परिपाट्यादिलक्षण: पूर्वानुपूर्व्यादिविचार इह प्रक्रान्तः। स च द्रव्यबाहुल्ये सति सम्भवति, तद्विवरणं च। धर्माधर्माकाशास्तिकायेषु च पुद्गलास्तिकायवन्नास्ति प्रत्येकं द्रव्यबाहुल्यमेकैकद्रव्यत्वात्तेषाम, जीवास्तिकाये त्वनन्तजीव-8 द्रव्यात्मकत्वादस्ति द्रव्यबाहुल्यम्, केवलंपरमाणुद्विप्रदेशिकादिद्रव्याणामिव जीवद्रव्याणांपूर्वानुपूर्व्यादित्वनिबन्धनःप्रथम O प्रत्यन्तरे नास्ति / 0 135-138 सूत्राणां स्थान एकमेव 98 सूत्राङ्कं वर्तते। 0 प्रकारान्तर / 0 या / // 125 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy