SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ [1] उपक्रमः। शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरिवृत्तियुतम्। // 109 // 1.1 आनुपूर्वी। पारिणामिकः, तत्र भवस्तेन वा निवृत्त इति वा पारिणामिकः / स च द्विविधः, सादिरनादिश्च। तत्र धर्मास्तिकायाद्यरूपिद्रव्याणामनादिः परिणामोऽनादिकालात्तव्यत्वेन तेषां परिणतत्वादूपिद्रव्याणां तु सादिः परिणामोऽभ्रेन्द्रधनुरादीनां तथापरिणतेरनादित्वाभावात्, एवं स्थिते नियमादवश्यंतयानुपूर्वीद्रव्याणि सादिपारिणामिकएव भावे भवन्ति / आनुपूर्वीत्वपरिणतेरनादित्वासम्भवाद्विशिष्टैकपरिणामेन पुद्गलानामसङ्खयेयकालमेवावस्थानादिति भावः / अनानुपूर्व्यवक्तव्यकद्रव्येष्वपीत्थमेव ®भावना कार्येति (8) // 133 // उक्तं भावद्वारमिदानीमल्पबहुत्वद्वारं बिभणिषुराह (1) एएसि णं भंते! णेगमववहाराणं आणुपुव्वीदव्वाणं अणाणुपुव्वीदव्वाणं अवत्तव्वयदव्वाण य दव्वट्ठयाए पएसट्ठयाए दव्वट्ठपएसटूयाए कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोतमा! सव्वत्थोवाई णेगमववहाराणं अवत्तव्वयव्वाई दव्वट्ठयाए, अणाणुपुत्वीदव्वाइं दव्वट्ठयाए विसेसाहियाई, आणुपुव्वीदव्वाइंदव्वट्ठयाए असंखेनगुणाई, (2) पएसट्ठयाए णेगमववहाराणं सव्वत्थोवाई अणाणुपुव्वीदव्वाइं अपएसट्ठयाए, अवत्तव्वयदव्वाई पएसट्ठयाए विसेसाहियाई, आणुपुव्वीदव्वाईपएसट्ठयाए अणंतगुणाई, (3) दव्वट्ठपएसट्ठयाए सव्वत्थोवाइंणेगमववहाराणं अवत्तव्वगदव्वाइंदव्वट्ठयाए, अणाणुपुव्वीदव्वाइं दव्वट्ठयाए अपएसट्ठयाए विसेसाहियाई, अवत्तव्वगदव्वाइं पएसट्ठयाए विसेसाहियाई, आणुपुत्वीदव्वाइं दव्वट्ठयाए असंखेनगुणाई, ताईचेव पएसट्टयाए अणंतगुणाई, सेतं अणुगमे, सेतंणेगमववहाराणं अणोवणिहिया दव्वाणुपुव्वी॥ सूत्रम् 114 / / ( / / 89 // ) एतेसि णमित्यादि। द्रव्यमेवार्थो द्रव्यार्थः तस्य भावो द्रव्यार्थता तया, द्रव्यत्वेनेत्यर्थः / प्रकृष्टो निरंशो देशः प्रदेश: स चासावर्थश्च प्रदेशार्थः तस्य भावः प्रदेशार्थता तया, परमाणुत्वेनेति भावः / द्रव्यार्थप्रदेशार्थतयातु यथोक्तोभयरूपतयेति भावः / ®एवं च। ॐ सिं। 0ग। सूत्रम् 114 1.1.3.3 व्य० द्रव्यानुपूा नै० व्य० २अ.अनौ० द्रव्यानु। १.१.३.३.२अ.५ अनुगमः। १.१.३.३.२अ.५.९/ अल्पबहुत्वद्वारम् द्रव्यप्रदेशोभयार्थतामाश्रित्य। // 109 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy