SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। त्रिप्रदेशिकस्कन्धः परमाणुगलश्च प्रतिपादयितुमभीष्टो भवति तदा अत्थि आणुपुव्वी य अणाणुपुव्वी ये, इत्यय भङ्गो निष्पद्यत इत्यर्थः / एवमर्थकथनपुरस्सराः शेषभङ्गा अपि भावनीयाः। अत्राह- नन्वर्थोऽप्यानुपूर्व्यादिपदानां त्र्यणुकस्कन्धादिकोऽर्थपदप्ररूपणतालक्षणे प्रथमद्वारे कथित एव तत्किमनेन?, सत्यम्, किन्तु तत्र पदार्थमात्रमुक्तमत्र तु तेषामेवानुपूर्व्यादिपदानां भङ्गकरचनासमाविष्टानामर्थः कथ्यत इत्यदोषः, नयमतवैचित्र्यप्रदर्शनार्थं वा पुनरित्थमर्थोपदर्शनमित्यलं विस्तरेण / से तमित्यादि निगमनम् // 103 // उक्ता भङ्गोपदर्शनताथ समवतारं बिभणिषुराह (1) से किं तं समोयारे?, 2 णेगमववहाराणं आणुपुव्वीदव्वाई कहिं समोयरंति?, किं आणुपुत्वीदव्वेहिं समोयरंति? अणाणुपुव्वीदवेहिं समोयरंति? अवत्तव्वयदव्वेहिंसमोयरंति?, नेगमववहाराणं आणुपुव्वीदव्वाइं आणुपुव्वीदव्वेहिंसमोयरंति णो अणाणुपुव्वीदव्वेहिंसमोयरंति णो अवत्तव्वयदव्वेहिंसमोयरंति, (2) णेगमववहाराणं अणाणुपुव्वीदव्वाइंकहिंसमोयरंति?, किं आणुपुत्वीदव्वेहिं समोयरंति? अणाणुपुत्वीदव्वेहिं समोयरंति? अवत्तव्वयदव्वेहिं समोयरंति?, णेगमववहाराणं अणाणुपुव्वीदव्वाई णो आणुपुव्वीदव्वेहिं समोयरंति अणाणुपुव्वीदव्वेहिं समोयरंति, णो अवत्तव्वयदव्वेहिं समोयरंति, (3) णेगमववहाराणं अवत्तव्वयदव्वाईं कहिं समोयरंति?, किं आणुपुत्वीदव्वेहिं समोयरंति? अणाणुपुव्वीदव्वेहिं समोयरंति? अवत्तव्वयदव्वेहिंसमोयरंति?,णेगमववहाराणं अवत्तव्वयदव्वाइंनो आणुपुव्वीदव्वेहिंसमोयरंति णो अणाणुपुव्वीदव्वेहिंसमोयरंति अवत्तव्वयदव्वेहिंसमोयरंति / सेतंसमोयारे॥सूत्रम् 104 // ( // 79 // ) से किं तमित्यादि। अत्र कोऽयं समवतार इति प्रश्न सत्याह- समोयारेत्त्ययं समवतार उच्यत इति शेषः / कः पुनरयमित्याह, नेगमववहाराणं आणुपुव्वीदव्वाइंकहिं समोयरतीत्यादिप्रश्नः / अत्रोत्तरम्, नेगमववहाराणं आणुपुव्वीत्यादि। आनुपूर्वीद्रव्याण्यानु 0 इत्येवं / 7 दि। 0 इमे द्वे पदे न स्तः। [1] उपक्रमः। शा० उपक्रमः |1.1 आनुपूर्वी। सूत्रम् 104 |१.१.३.३व्य० द्रव्यानुपूर्व्या नै० व्य० |२अ.अनौ० द्रव्यानु। १.१.३.३.२अ.४ समवतारः।
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy