________________ | श्रीअनुयोग द्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। ||84 // [1] उपक्रमः। शा० उपक्रमः। |1.1 आनुपूर्वी। तस्य दशनिक्षेपाः। सूत्रम् 93 1.1 आनुपूर्वी। अहवा उवक्कमे, इत्यादि। अथवानन्तरं यः प्रशस्तभावोपक्रम उक्तः स हि द्विविधो द्रष्टव्यः, गुरुभावोपक्रमः शास्त्रभावोपक्रमश्च / शास्त्रलक्षणो भावः शास्त्रभावस्तस्योपक्रमः शास्त्रभावोपक्रमः / तत्रैकेन गुरुभावोपक्रमलक्षणेन प्रकारेणोक्तः। अथ द्वितीयेन शास्त्रभावोपक्रमलक्षणेन प्रकारान्तरेण तमभिधित्सुराह, अहवा उवक्कमे, इत्यादि, अथवेति पक्षान्तरसूचक उपक्रमः। प्रथमपातनापक्षे शास्त्रीयोपक्रमो द्वितीयपातनापक्षे तु शास्त्रभावोपक्रमः, षड्विधः षट्प्रकारः प्रज्ञप्तः / तद्यथा, आनुपूर्वी 1 नाम 2 प्रमाणं 3 वक्तव्यता ४ऽर्थाधिकारः५समवतारः 6 / एतेषां तु शब्दव्युत्पत्त्यादिस्वरूपं यथावसरं पुरस्तादेव वक्ष्यामः // 92 // तत्रानुपूर्वीस्वरूपनिरूपणार्थमाह ॥अथोपक्रमानुयोगद्वारे आनुपूर्व्याख्यं प्रथमप्रतिद्वारम् // से किं तं आणुपुव्वी? 2 दसविहा पण्णत्ता, तंजहा- नामाणुपुव्वी 1 ठवणाणुपुव्वी 2 दव्वाणुपुव्वी 3 खेत्ताणुपुव्वी 4 कालाणुपुव्वी 5 उक्वित्तणाणुपुव्वी 6 गणणाणुपुव्वी 7 संठाणाणुपुव्वी 8 सामायारियाणुपुव्वी ९भावाणुपुव्वी १०॥सूत्रम् 93 // ( // 71 // ) से किं तमित्यादि। अथ किं तदानुपूर्वीवस्त्विति प्रश्नार्थः। अत्र निर्वचनम्, आणुपुवी दसविहे, त्यादि। इह हि पूर्व प्रथममादिरिति पर्यायाः, पूर्वस्य, अनुपश्चादनुपूर्वम्, तस्य भावइति यण्प्रत्यये स्त्रियामीकारे चानुपूर्वी, अनुक्रमोऽनुपरिपाटीति पर्यायाः, त्र्यादिवस्तुसंहतिरित्यर्थः / इयमानुपूर्वी दशविधादशप्रकारा प्रज्ञप्ता, तद्यथा, नामानुपूर्वी स्थापनानुपूर्वी द्रव्यानुपूर्वी क्षेत्रानुपूर्वी कालानुपूर्युत्कीर्तनानुपूर्वी गणनानुपूर्वी संस्थानानुपूर्वी सामाचार्यानुपूर्वी भावानुपूर्वीति // 93 // (r) सामाआरीआणुपुची। द्रव्यानुपूर्ध्या 3 व्यतिरिक्तस्य १.औपनिधिकी २.अनौपनिधिकी। // 84 //