SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ सम्पादकीयम् 18 श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। | // 8 // तत्रस्था: संस्कृतछाया इत्यादि यथावदेव गृहीताः। (3) प्र० = प्रत्यन्तरपाठान्तरा अपि तत्रस्थादेव गृहीताः। (4) हस्तलिखितप्रतेषु मूलसूत्रपाठवाचनापेक्षया बृहद्वाचना तथा संक्षिप्तवाचनेति द्वे विभागे ज्ञायते / संक्षिप्तवाचनायां दीर्घ-1 सन्दर्भपाठा: ते संक्षिप्तवाचनायां संक्षिप्ता इति शत-सार्धशतश्लोकप्रमाणो भेदः / एकत्रित हस्तप्रतेषु मध्येऽनेकसूत्रपाठानां पृथक्करण कृत्वा / प्रस्तुतबृहद्वाचना कृता वर्तत इत्यादि विशेषजिज्ञासुना पू०म०श्रीजम्बूविजय प्रकाशिते तत्पुस्तके प्रस्तावनाऽवलोकनीया। (5) पठनपाठनपूर्वेइदमवध्येयम् / 1. अस्मिन्सम्पादने सूत्राक्षरोपरि क्वचिच्च टीकाक्षरोपरि 1, 2 इत्याद्यङ्कावर्तन्ते तन्निम्नानुसारेण मुद्रितप्रतौ पाठान्तरा ज्ञेयाः। / 1 - अ 2 = आ 3 - इ 4 उ 5 = ओ 6 - य 7- ए 8 'न' स्थाने 'ण' 9 - अं 10 - खि 11 = ई 'ण' स्थाने 'न' २.टिप्पण्यां ये पाठान्तरादर्शिता: ते मुद्रितप्रतेरेव गृहिताः। 3. वृतौ य उद्धृतप्राकृतश्लोकाः तेषां संस्कृतछाया अपि मुद्रितप्रतेरेव गृहीताः। 4. प्र०= प्रत्यन्तरे पाठन्तराः ते सर्वेऽपि मुद्रितप्रतौ टिप्पण्यां यथा दर्शिताः ते यथावदेव गृहीताः। 5. '()' कौसान्तर्गताः सूत्राङ्काः सूत्रपाठाश्च मुद्रितप्रतानुसारेण ज्ञातव्याः। मुनिर्दिव्यकीर्तिविजयो गणिः। जयप्रेमसोसा० जैनोप्राश्रयः ज्येष्ठ सुक्ला द्वितीया विक्रम सं० 2064 वीर सं० 2534 ता. 05-06-2008
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy