SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 73 // 70-72 ताहे ते भणिया-जहा अन्नत्थ गायह, किं देवस्स दिवे दिवे अंतराइयं कज्जइ?। एवं आयरिएण वि सीसेसु अगारीसु प्रथममध्ययनं अज्झोववजमाणेसु तारिसो उवाओ कायबो जहा तेसिं दोसस्स तस्स णिवारणा हवइ, मा ते चिंतादिएहिं णरयपडणादिए द्रुमपुष्पिका, सूत्रम् 1 अवाए पावेहिंति, उक्तं च- चिंतेइ दडुमिच्छइ दीहंणीससइ तह जरो दाहो / भत्तारोयग मुच्छा उम्मत्तो ण याणई मरणं // 1 // पढमे नियुक्तिः सोयई वेगे दटुं तं गच्छई बिइयवेगे। णीससइ तइयवेगे आरुहइ जरो चउत्थंमि॥२॥डज्झइ पंचमवेगे छठे भत्तं न रोयए वेगे / सत्तमियंमि य मुच्छा अट्ठमए होइ उम्मत्तो // 3 ॥णवमे ण याणइ किंचि दसमे पाणेहिं मुच्चइ मणूसो। एएसिमवायाणं सीसे रक्खंति प्रत्युत्पन्न विनाशद्वारम्। आयरिया॥ 4 // परलोइया अवाया भग्गपइण्णा पडंति नरएसु। ण लहंति पुणो बोहिं हिंडंति य भवसमुद्दमि॥५॥ अमुमेवार्थं न चेतस्यारोप्याह- शिष्योऽपि विनेयोऽपि क्वचित् विलयादौ यदीत्यभ्युपगमदर्शने अभ्युपपद्येत अभिष्वङ्गं कुर्यादित्यर्थः, ततो गुरुणा आचार्येण, किं?-गाथा नि०-वारेयव्वु उवाएण जइवा वाऊलिओ वदेजाहि / सव्वेऽवि नत्थि भावा किं पुण जीवोस वोत्तव्यो॥७॥ वारयितव्यो निषेद्धव्यः, किं यथाकथञ्चित्? नेत्याह- उपायेन प्रवचनप्रतिपादितेन, यथाऽसौ सम्यग्वर्त्तत इति भावार्थः।। - तदा ते भणिताः- यथाऽन्यत्र गायत, किं देवस्य दिवसे दिवसे अन्तरायः क्रियते? / एवमाचार्येणापि शिष्येष्वगारिणीषु अध्युपपद्यमानेषु तादृश उपायः कर्तव्यो / यथा तेषां दोषस्य तस्य निवारणं भवति, मा ते चिन्तादिकैर्नरकपतनादिकान् अपायान् प्राप्स्यन्तीति-चिन्तयति द्रष्टमिच्छति दीर्घ निःश्वसिति तथा ज्वरो दाहः। भक्तारोचको मूर्छा उन्मत्तो न जानाति मरणम् // 1 // प्रथमे शोचति वेगे द्रष्टुं तां गच्छति द्वितीयवेगे। निःश्वसिति तृतीयवेगे आरोहति ज्वरश्चतुर्थे / / 2 / / दह्यते पश्चमे 8 वेगे षष्ठे भक्तं न रोचते वेगे / सप्तमे च मूर्छा अष्टमे भवत्युन्मत्तः / / 3 / / नवमे न जानाति किश्चिद्दशमे प्राणैर्मुच्यते मनुष्यः / एतेभ्योऽपायेभ्यः शिष्यं रक्षयन्त्याचार्याः / / 4 // पारलौकिका अपाया भग्नप्रतिज्ञाः पतन्ति नरकेषु / न लभन्ते पुनर्बोधिं हिण्डन्ते च भवसमुद्रे // 5 // स्त्र्यादौ वि. प / // 73 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy