SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 68 // दुक्करं कयं?, ताहे इस्सालुया भणंति- भत्तारेणं, छुहालुया भणंति-रक्खसेणं, पारदारिया भणंति- मालागारेणं, हरिएसेण प्रथममध्ययन भणिअं- चोरेहिं, पच्छा सो गहिओ,जहा एस चोरोत्ति / एतावत्प्रकृतोपयोगि। जहा अभएण तस्स चोरस्स उवाएण भावो द्रुमपुष्पिका, णाओ एवमिहवि सेहाणमुवट्ठायंतयाणं उवाएण गीअत्थेण विपरिणामादिणा भावो जाणिअव्वोत्ति, किं एए पव्वावणिज्जा सूत्रम् 1 नियुक्तिः 62 नवत्ति, पव्वाविएसुवि तेसु मुंडावणाइसु एमेव विभासा, यदुक्तं- पव्वाविओ सियत्ति अमुंडावेउंन कप्पइइत्यादि। कहाणयसंहारो कालोपायोपुण- चोरो सेणियस्स उवणीओ, पुच्छिएण सब्भावो कहिओ, ताहे रण्णा भणियं-जइ नवरं एयाओ विजाओ देहि तो न भावोपायश्च अभयकुमारमारेमि, देमित्ति अब्भुवगए आसणे ट्ठिओ पढई, न ठाई,राया भणई-किंन ठाई?, ताहे तं मायंगो भणइ-जहा अविणएणं स्यचौरभावपढसि, अहं भूमीए तुमं आसणे, णीयतरे उवविट्ठो, ठियातो सिद्धाओय विजाओत्ति / कृतं प्रसङ्गेन / एवं तावल्लौकिकमाक्षिप्त विज्ञानोदा हरणच। चरणकरणानुयोगंचाधिकृत्योक्ता द्रव्योपायादयः, साम्प्रतं द्रव्यानुयोगमधिकृत्य प्रदर्श्यन्त इति। तत्राप्युपायदर्शनतो नित्यानित्यैकान्तवादयोः सुखादिव्यवहाराभावप्रसङ्गेन तथा प्रत्यक्षगोचरातिक्रान्तेश्च वस्तुत आत्माभाव एवेति मा भूच्छिष्यकाणां मतिविभ्रमोऽत उपायत एवात्मास्तित्वमभिधातुकाम आह- दुष्करं कृतं? तदा ईर्ष्यालुका भणन्ति- भा, क्षुधालुका भणन्ति- राक्षसेन, पारदारिका भणन्ति- मालाकारेण, हरिकेशेन भणितं- चौरैः, पश्चात्स गृहीतः यथैष8 चौर इति। यथाऽभयेन तस्य चौरस्योपायेन भावो ज्ञातः एवमिहापि शैक्षकाणामुपस्थापयमानानामुपायेन गीतार्थेन विपरिणामादिना भावो ज्ञातव्य इति- किमेते प्रव्राजनीया : नवेति, प्रव्राजितेष्वपि तेषु मुण्डनादिषु एवमेव विकल्पः (विभाषा)"प्रवाजितः स्यादिति च मुण्डयितुं न कल्पते" कथानकसंहारः पुनश्चौरः श्रेणिकायोपनीतः, पृष्टेन सद्भावः कथितः, तदा राज्ञा भणितं- यदि नवरमेते विद्ये ददासि तदा न मारयामि, ददामीत्यभ्युपगते आसने स्थितो भणति, न तिष्ठतः, राजा भणति- किं न तिष्ठतः? // 68 // तदा तं मातङ्गो भणति- यथा अविनयेन पठसि, अहं भूमौ त्वमासने, नीचतरे उपविष्टः, स्थिते सिद्धे च विद्ये इति /
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy