SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 66 // जहा मम एगखंभं पासायं करेहि, तेण वड्वइणो आणत्ता, गया कट्ठच्छिंदगा, तेहिं अडवीए सलक्खणो सरलो महइमहालओ प्रथममध्ययनं दुमो दिट्ठो, धूवो दिण्णो, जेणेस परिग्गहिओरुक्खो सो दरिसावेउ अप्पाणं, तोणंण छिंदामोत्ति, अह ण देइ दरिसावं तो द्रुमपुष्पिका, छिंदामोत्ति, ताहे तेण रुक्खवासिणा वाणमंतरेण अभयस्स दरिसावो दिण्णो, अहं रणो एगखंभं पासायं करेमि, सव्वोउयं सूत्रम् 1 नियुक्ति:६२ च आरामं करेमि सव्ववणजाइउवेयं, मा छिंदहत्ति, एवं तेण कओ पासाओ। अन्नया एगाए मायंगीए अकाले अंबयाण कालोपायो भावोपायश्चदोहलो, सा भत्तारं भणइ-मम अंबयाणि आणेहि, तदा अकालो अंबयाणं, तेण ओणामिणीए विज्जाए डालं ओणामियं, अभयकुमारअंबयाणि गहिआणि, पुणो अ उण्णमणीए उण्णामियं, पभाए रण्णा दिटुं, पयं ण दीसइ, को एस मणुसो अतिगओ?, स्यचौरभावजस्स एसा एरिसी सत्तित्ति सो मम अंतेउरंपि धरिसेहित्ति काउं अभयं सदावेऊण भणइ- सत्तरत्तस्स अब्भंतरे जइ चोरं विज्ञानोदा हरणध। Bणाणेसि तोणत्थि ते जीविताहे अभओगवेसिउं आढत्तो, णवरं एगमिपएसे गोजो रमिउकामो, मिलिओ लोगो, तत्थ गंतुं अभओ भणति- जाव गोजो मंडेइ अप्पाणं ताव ममेगं अक्खाणगंसुणेह जहा कहिंपिणयरे एगो दरिद्दसिट्ठी परिवसति, - यथा ममैकस्तम्भं प्रासादं कारय, तेन वर्धकिन आज्ञप्ताः, गताः काष्ठच्छेदकाः (काष्ठानि छेत्तुं ), तैरटव्यां सलक्षणः सरलो महाऽतिमहालयो द्रुमो दृष्टः, धूपो दत्तः, येनैष परिगृहीतो वृक्षः स दर्शयत्वात्मानम्, तदा एनं न छिन्यः इति, अथ न दास्यथ दर्शनं तदा छेत्स्याम इति, तदा तेन वृक्षवासिना व्यन्तरेणाभयाय दर्शनं दत्तं-8 अहं राज्ञ एकस्तम्भं प्रासादं करोमि सर्वर्तुकं चारामं करोमि सर्ववनजात्युपेतम्, मा छिन्द्धि (छेत्सीः) इति, एवं तेन कृतः प्रासादः। अन्यदैकस्या मातङ्ग्या अकाले दोहद आम्राणाम्, सा भर्तारं भणति- मह्यमाम्रानानय, तदाऽकाल आम्राणाम्, तेनावनामिन्या विद्यया शाखाऽवनामिता आम्रा गृहीताः पुनश्चोन्नामिन्योन्नामिता, प्रभाते राज्ञा दृष्टम्, पदानि न दृश्यन्ते, क एष मनुष्योऽतिगतः?,यस्यैषेशी शक्तिरिति स ममान्तःपुरमपि धर्षयति इति कृत्वाऽभयं शब्दयित्वा भणति। सप्तरात्रस्याभ्यन्तरे यदि चौरं // 66 // नानयसि तदा ते नास्ति जीवितम् / तदाऽभयो गवेषयितुमादृतः, नवरमेकस्मिन् प्रदेशे नर्तको रन्तुकामः, मिलितो लोकः, तत्र गत्वाऽभयो भणति- यावन्नर्तको (r) मण्डयति आत्मानं तावन्ममैकमाख्यानं शृणुत यथा- कस्मिन्नपि नगरे एको दरिद्रश्रेष्ठी परिवसति, -
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy