SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् | // 63 // व्य कारणगृहीतकादिन ग्राह्यम, विग भावम्मि। नु नाम दुःखनिबन्धनद्रव्याद्यवगमात्तयोः संवेगस्थैर्ये स्यातां? द्रव्यादिषु चाप्रतिबन्ध इति गाथार्थः। तथा चाह प्रथममध्ययनं नि०-दविअंकारणगहिअंविगिंचिअव्वमसिवाइखेत्तं च / बारसहिं एस्सकालो कोहाइविवेग भावम्मि॥५८॥ द्रुमपुष्पिका, सूत्रम् इहोत्सर्गतो मुमुक्षुणा द्रव्यमेवाधिकं वस्त्रपात्राद्यन्यद्वा कनकादिन ग्राह्यम्, शिक्षकाहिसंदिष्टादिकारणगृहीतमपि तत्परि नियुक्ति: 58 समाप्तौ परित्याज्यम्, अत एवाह- द्रव्यं कारणगृहीतम्, किं! विकिंचितव्यं परित्याज्यम्, अनेकैहिकामुष्मिकापायहेतुत्वात्, चरणकरणा नुयोगमधिदुरन्ताग्रहाद्यपायहेतुता च मध्यस्थैः स्वधिया भावनीयेति / एवमशिवादिक्षेत्रं च, परित्याज्यमिति वर्तते, अशिवादिप्रधान कृत्यापायक्षेत्रमशिवादिक्षेत्रम्, आदिशब्दादूनोदरताराजद्विष्टादिपरिग्रहः, परित्याज्यं चेदमनेकैहिकामुष्मिकापायसम्भवादिति / तथा छ निरूपणम्। द्वादशभिर्वरेष्यत्कालः, परित्याज्य इति वर्त्तते, तत एवापायसम्भवादिति भावना, एतदुक्तं भवति- अशिवादिदुष्ट एष्यत्कालः नियुक्ति: 59 द्रव्यानुयोगद्वादशभिर्वषैरनागतमेवोज्झितव्य इति, उक्तंच- संवच्छरबारसएण होहिति असिवंति ते तओ णिति / सुत्तत्थं कुव्वंता अतिसयमादीहिं मधिकृत्यापायनाऊणं॥१॥इत्यादि। तथा 'क्रोधादिविवेको भाव' इति क्रोधादयोऽप्रशस्तभावास्तेषां विवेकः- नरकपातनाद्यपायहेतुत्वा निरूपणम्। त्परित्यागः, भाव इति-भावापाये, कार्य इत्ययं गाथार्थः / एवं तावद्वस्तुतश्चरणकरणानुयोगमधिकृत्यापायः प्रदर्शितः, साम्प्रतं द्रव्यानुयोगमधिकृत्य प्रदर्श्यते नि०-दव्वादिएहिं निच्चो एगंतेणेव जेसिं अप्पा उ / होइ अभावो तेसिं सुहदुहसंसारमोक्खाणं // 59 // द्रव्यादिभिः द्रव्यक्षेत्रकालभावै: नारकत्वविशिष्टक्षेत्रवयोऽवस्थितत्वाप्रसन्नत्वादिभिः नित्यः अविचलितस्वभावः एकान्तेनैव सर्वथैव येषां वादिनां आत्मा जीवः तुशब्दादन्यच्च वस्तु भवति- संजायते अभावः असंभवः तेषां वादिनां केषां?- सुखदुःख0संवत्सरद्वादशकेन भविष्यति अशिवमिति ते ततो निर्यान्ति / सूत्रार्थं कुर्वन्तोऽतिशयादिभिर्ज्ञात्वा // 1 // // 63 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy