SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 53 // पञ्चावयवदशावयवाः। स्यानृतकारणं किं स्यात्?॥१॥इत्यादि, तथापि तथाविधश्रोत्रपेक्षया तत्रापि भण्यते क्वचिदुदाहरणम्, तथा आश्रित्य तु श्रोतारं प्रथममध्ययन हेतुरपि क्वचिद्भण्यते, न तु नियोगतः, तुशब्दः श्रोतृविशेषणार्थः, किंविशिष्टं श्रोतारं?-पटुधियं मध्यमधियं च, न तु द्रुमपुष्पिका, सूत्रम् 1 मन्दधियमिति, तथाहि-पटुधियो हेतुमात्रोपन्यासादेव प्रभूतार्थाय गतिर्भवति, मध्यमधीस्तु तेनैव बोध्यते, न त्वितर इत्यर्थः।। नियुक्ति: 50 तत्र साध्यसाधनान्वयव्यतिरेकप्रदर्शनमुदाहरणमुच्यते, दृष्टान्त इत्यर्थः, साध्यधर्मान्वयव्यतिरेकलक्षणश्च हेतुः, इह च हेतुमुल्लङ्य प्रथममुदाहरणाभिधानन्यायानुगतत्वात्तद्बलेनैव हेतोःसाध्यार्थसाधकत्वोपपत्तेः क्वचिद्धेतुमनभिधाय दृष्टान्त एवोच्यत इति न्यायप्रदर्शनार्थं वा, यथा गतिपरिणामपरिणतानां जीवपुद्गलानां गत्युपष्टम्भको धर्मास्तिकायः, चक्षुष्मतो ज्ञानस्य दीपवत्, उक्तं च- जीवानां पुद्गलानां च, गत्युपष्टम्भकारणम् / धर्मास्तिकायो ज्ञानस्य, दीपश्चक्षुष्मतो यथा // 1 // तथा क्वचिद्धेतुरेवल केवलोऽभिधीयते न दृष्टान्तः, यथा मदीयोऽयमश्वो, विशिष्टचिह्नोपलब्ध्यन्यथानुपपत्तेरित्यलं प्रसङ्गेनेति गाथार्थः / तथा नि०- कत्थइ पंचावयवंदसहा वा सव्वहा न पडिसिद्धं / न य पुण सव्वं भण्णइहंदी सविआरमक्खायं // 50 // श्रोतारमेवाङ्गीकृत्य क्वचित्पश्चावयवं दशधा वे ति क्वचिद्दशावयवम्, सर्वथा गुरुश्रोत्रपेक्षया न प्रतिषिद्धमुदाहरणाद्यभिधानमिति वाक्यशेषः, यद्यपि च न प्रतिषिद्धं तथाप्यविशेषेणैव, न च पुनः सर्वं भण्यते उदाहरणादि, किमित्यत आह- हंदी सविआरमक्खायं हन्दीत्युपप्रदर्शने, किमुपप्रदर्शयति?, यस्मादिहान्यत्र च शास्त्रान्तरे 'सविचारं' सप्रतिपक्षमाख्यातं साकल्यत उदाहरणाद्यभिधानमिति गम्यते, पञ्चावयवाश्च प्रतिज्ञादयः, यथोक्तं- प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः (न्यायद०१-8 1-32) / दश पुनः प्रतिज्ञाविभक्त्यादयः, वक्ष्यति च- ते उ पइण्णविहत्ती इत्यादि। प्रयोगाश्चैतेषां लाघवार्थमिहैव स्वस्थाने दर्शयिष्याम इति गाथार्थः॥ साम्प्रतं यदुक्तं- जिणवयणं सिद्धं चेव भण्णई कत्थई उदाहरणं इत्यादि, तत्रोदाहरणहेत्वोः // 53 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy