________________ श्रीदश वैकालिक श्रीहारि० वृत्तियुतम् // 43 // पादपस्येवोपगमनं सामीप्येन वर्त्तनं पादपोपगमनमिति,तच्च द्विधा- व्याघातवन्त्रिाघातवच्च, तत्र व्याघातवन्नाम यत्सिंहा- प्रथममध्ययनं धुपद्रवव्याघाते सति क्रियत इति, उक्तं च-सीहादिसु अभिभूओ पादवगमणं करेइ थिरचित्तो। आउम्मि पहुप्पंते विआणिउं नवरि द्रुमपुष्पिका, सूत्रम् 1 गीअत्थो॥१॥इत्यादि, निर्व्याघातवत्पुनर्यत्सूत्रार्थतदुभयनिष्ठितः शिष्यान्निष्पाद्योत्सर्गतः द्वादश समाः कृतपरिकर्मा सन्काल नियुक्ति: 47 एव करोति, उक्तं च चत्तारि विचित्ताई विगईनिजूहियाइं चत्तारि। संवच्छरे अ दाण्णि उ एगंतरिअंच आयामं ॥१॥णाइविगिट्ठो अ बाह्यतप:तवो छम्मासे परिमिअंच आयामं / अन्ने वि अछम्मासे होइ विगिढ़ तवोकम्मं // 2 // वासं कोडीसहियं आयाम काउ आणुपुव्वीए। प्रतिपादनम्। गिरिकंदरं तु गंतुं पायवगमणं अह करेइ॥३॥इत्यादि। तथा इङ्गिते प्रदेशे मरणमिङ्गितमरणम्, इंद च संहननापेक्षमनन्तरोदितमशक्नुवतश्चतुर्विधाहारविनिवृत्तिरूपं स्वत एवोद्वर्त्तनादिक्रियायुक्तस्यावगन्तव्यमिति, उक्तंच-इंगिअदेसंमि सयं चउविहाहारचायणिप्फण्णं। उव्वत्तणादिजुत्तं णाणेण उ इंगिणीमरणं // 1 // इत्यादि। भक्तपरिज्ञा पुनस्त्रिविधचतुर्विधाहारविनिवृत्तिरूपा, सा नियमात्सप्रतिकर्मशरीरस्यापिधृतिसंहननवतो यथासमाधि भावतोऽवगन्तव्येति, उक्तंच-भत्तपरिणाणसणं तिविहाहाराइचायनिप्फण्णं / सपडिक्कम्मं नियमा जहासमाहिं विणिद्दिढ॥१॥ इत्यादि उक्तमनशनम्, अधुना ऊनोदरता- ऊनोदरस्य भाव ऊनोदरता, सा पुनर्द्विविधा- द्रव्यतो भावतश्च, तत्र द्रव्यत उपकरणभक्तपानविषया, तत्रोपकरणे जिनकल्पिकादीनामन्येषांक Oसर्वात्मना। "सिंहादिभिरभिभूतः पादपोपगमनं करोति स्थिरचित्तः। आयुषि प्रभवति विज्ञाय केवलं गीतार्थः॥१॥ चत्वारि विचित्राणि विकृतिनियूंढानि चत्वारि / संवत्सरौ च द्वौ तु एकान्तरितं चाचाम्लम् // 1 // नातिविकृष्टं च तपः षण्मासान् परिमितं चाचाम्लम् / अन्यानपि च षण्मासान् भवन्ति विकृष्टं तपःकर्म // 1 // 2 // वर्ष कोटीसहितमाचामाम्लं कृत्वाऽऽनुपूर्व्या / गिरिकन्दरां तु गत्वा पादपोपगमनमथ करोति // 3 // इङ्गितदेशे स्वयं चतुर्विधाहारत्यागनिष्पन्नं / उद्वर्त्तनादियुक्तं नान्येनैव इङ्गिनीमरणम् // 1 // भक्तपरिज्ञाऽनशनं त्रिविधाहारादित्यागनिष्पन्नम् / सप्रतिकर्म नियमात् यथासमाधि विनिर्दिष्टम् // 1 // * रहितानि वि. प्र०।