________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 40 // दुअं दुअं छिंदिज्जा एसा भावओ हिंसा न दव्वओ॥ चरमभङ्गस्तु शून्य इति, एवंभूतायाः हिंसायाः प्रतिपक्षोऽहिंसेति। प्रथममध्ययन एकार्थिकाभिधित्सयाऽऽह- अहिंसऽजीवाइवाओत्ति न हिंसा अहिंसा, न जीवातिपातः अजीवातिपातः, तथा च तद्वतः / द्रुमपुष्पिका, स्वकर्मातिपातो भवत्येव, अजीवश्च कर्मेति भावनीयमिति / उपलक्षणत्वाच्चेह प्राणातिपातविरत्यादिग्रह इति गाथार्थः॥ सूत्रम् 1 नियुक्ति: 46 साम्प्रतं संयमव्याचिख्यासयाऽऽह संयमनि०- पुढविदगअगणिमारुयवणस्सईबितिचउपणिदि अज्जीवे। पेहोपेहमज्जणपरिट्ठवणमणोवई काए॥४६॥ प्रतिपादनम्। {ढवाइयाण जाव य पंचिंदियसंजमो भवे तेसिं / संघट्टणादिण करे तिविहेणं करणजोएणं // 1 // अज्जीवेहिं जेहिं गहिएहि / असंजमो इहंभणिओ।जह पोत्थदूसपणए तणपणए चम्मपणए अ॥२॥ गंडी कच्छवि मुट्ठी संपुडफलए तहा छिवाडी / एयं पोत्थयपणयं पण्णत्तं वीअराएहिं॥३॥ बाहल्लपुहुत्तेहिं गंडी पोत्थो उ तुल्लगो दीहो। कच्छवि अंते तणुओ मझे पिहलो मुणेअव्वो॥४॥ चउरंगुलदीहो वा वट्टागिति मुट्ठिपोत्थगो अहवा। चउरंगुलदीहो चिअ चउरस्सो होइ विण्णेओ॥५॥ संपुडओ दुगमाईफलगा वोच्छं छिवाडिमेत्ताहे / तणुपत्तोसिअरूवो होइ छिवाडी बुहा बेंति॥६॥दीहो वा हस्सो वा जो पिलो होइ अप्पबाहल्लो। तं मुणिअ समयसारा छिवाडिपोत्थं भणंतीह // 7 // दुविहं च दूसपण समासओ तंपि होइ 0 उवकरणसंजमो चू० कालं पुण पडुच चरणकरणट्ठा अव्वोच्छित्तिनिमित्तं च गेण्हमाणस्स पोत्थए संजमो भवइ, चू०। 0 पृथ्व्यादीनां यावच्च पञ्चेन्द्रियाणां संयमो भवेत्तेषाम् / संघटनादि न करोति त्रिविधेन करणयोगेन // 1 // अजीवेषु येषु गृहीतेषु असंयमो भणित इह / यथा पुस्तकदूष्यपश्चके तृणपश्चके चर्मपश्चके च // 2 // गण्डी कच्छपी मुष्टिः संपुटफलकं तथा सृपाटिका च। एतत्पुस्तकपञ्चकं प्रज्ञप्तं वीतरागैः॥ 3 // बाहल्यपृथुत्वाभ्यां गण्डीपुस्तकं तुल्यं दीर्घम् / कच्छपी अन्ते तनुकं मध्ये पृथु ज्ञातव्यम् // 4 // चतुरङ्गलदीर्घ वा वृत्ताकृति मुष्टिपुस्तकमथवा / चतुरङ्गलदीर्घमेव चतुरस्रं भवति विज्ञेयम् ॥५॥संपुटकं द्विकादिफलकं वक्ष्ये स्पाटिकामतः। 8 तनुपत्रोच्छ्रितरूपं भवति सृपाटिका बुधा ब्रुवते // 6 // दीर्घ वा हस्वं वा यत्पृथु भवत्यल्पबाहल्यं / तत्मुणितसमयसाराः सृपाटिकापुस्तकं भणन्ति इह // 7 // द्विविधं च दूष्यपञ्चकं समासतस्तदपि भवति - 8 // 40 //