________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 436 // ज्येष्ठावग्रह उच्यते तमपि, अपिशब्दान्मासमपि, परं प्रमाणं- वर्षाऋतुबद्धयोरुत्कृष्टमेकत्र निवासकालमानमेतत्, द्वितीयं च द्वितीया वर्ष चशब्दस्य व्यवहित उपन्यासः, द्वितीय वर्ष वर्षासुचशब्दान्मासंच ऋतुबद्धे न तत्र क्षेत्रे वसेत् यत्रैको वर्षाकल्पोमासकल्पश्च विविक्तचर्या, चूलिका, कृतः, अपितु सङ्गदोषाद् द्वितीयं तृतीयं च परिहत्य वर्षादिकालं ततस्तत्र वसेदित्यर्थः सर्वथा, किंबहुना?, सर्वत्रैव सूत्रस्य सूत्रम् 10-16 मार्गेण चरेद्भिक्षुः'आगमादेशेन वर्त्ततेति भावः, तत्रापि नौघत एव यथा श्रुतग्राही स्यात् अपि तु सूत्रस्य अर्थः पूर्वापरा- विहारचर्या विशेषोऽविरोधितन्त्रयुक्तिघटितः पारमार्थिकोत्सर्गापवादगर्भो यथा आज्ञापयति नियुङ्क्ते तथा वर्तेत, नान्यथा, यथेहापवादतो नित्य सीदनवासेऽपि वसतावेव प्रतिमासादि साधूनां संस्तारगोचरादिपरिवर्तेन, नान्यथा, शुद्धापवादायोगादित्येवं वन्दनकप्रतिक्रमणा गुणोपाय:दिष्वपि तदर्थं प्रत्युपेक्षणेनानुष्ठानेन वर्तेत, न तु तथाविधलोकहेर्या तं परित्यजेत् तदाशातनाप्रसङ्गादिति सूत्रार्थः॥११॥ शास्त्रोपसंहार उपदेशएवं विविक्तचर्यावतोऽसीदनगुणोपायमाह- यःसाधुः पूर्वरात्रापररात्रकाले, रात्रौ प्रथमचरमयोः प्रहरयोरित्यर्थः, संप्रेक्षते सर्वस्वञ्च। सूत्रोपयोगनीत्या आत्मानं कर्मभूतमात्मनैव करणभूतेन, कथमित्याह- किं मे कृत मिति छान्दसत्वात्तृतीयार्थे षष्ठी, किं मया कृतं शक्त्यनुरूपं तपश्चरणादियोगस्य किं च मम कृत्यशेषं कर्तव्यशेषमुचितं?, किं शक्यं वयोऽवस्थानुरूपं वैयावृत्त्यादि न समाचरामि न करोमि, तदकरणे हि तत्कालनाश इति सूत्रार्थः // 12 // तथा- किं मम स्खलितं परः स्वपक्षपरपक्षलक्षणः पश्यति? किं वाऽऽत्मा क्वचिन्मनाक् संवेगापन्नः?, किं वाऽहमोघत एव स्खलितं न विवर्जयामि, इत्येवं सम्यगनुपश्यन् अनेनैव प्रकारेण स्खलितं ज्ञात्वा सम्यग् आगमोक्तेन विधिना भूयः पश्येत् अनागतं न प्रतिबन्धं कुर्यात् आगामिकालविषयं नासंयम-2 प्रतिबन्धं करोतीति सूत्रार्थः॥१३॥ कथमित्याह- यत्रैव पश्येत् यत्रैव पश्यत्युक्तवत्परात्मदर्शनद्वारेण क्वचित् संयमस्थानावसरे धर्मोपधिप्रत्युपेक्षणादौ दुष्प्रयुक्तं दुर्व्यवस्थितमात्मानमिति गम्यते, केनेत्याह- कायेन वाचा अथ मानसेनेति, मन एव मानसम्, // 436 //