________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् | // 397 // स्थानम्। सूत्रम्४ तपः समाध्याचार विनयसमाधौ विनयसमाधिविषये आयतार्थिको मोक्षार्थीति सूत्रार्थः॥२॥ नवममध्ययन चउव्विहाखलुसुअसमाही भवइ, तंजहा-सुअंमेभविस्सइत्ति अज्झाइअव्वंभवइ १,एगग्गचित्तो भविस्सामित्ति अज्झाइअव्वयं विनयसमाधिः, चतुर्थोद्देशकः भवइ।२, अप्पाणं ठावइस्सामित्ति अज्झाइअव्वयं भवइ 3, ठिओ परं ठावइस्सामित्ति अज्झाइअव्वयं भवइ 4, चउत्थं पयंभवइ। सूत्रम् 3 भवइ अइत्थ सिलोगो- नाणमेगग्गचित्तो अ, ठिओ अठावई परं। सुआणि अ अहिज्जित्ता, रओ सुअसमाहिए॥सूत्रम् 3 // श्रुतसमाधिउक्तो विनयसमाधिः, श्रुतसमाधिमाह- चतुर्विधः खलु श्रुतसमाधिर्भवति, तद्यथे त्युदाहारणोपन्यासार्थः / श्रुतं मे आचारादि। द्वादशाङ्गं भविष्यतीत्यनया बुद्ध्याऽध्येतव्यं भवति, न गौरवाद्यालम्बनेन 1, तथाऽध्ययनं कुर्वन्नेकाग्रचित्तो भविष्यामि न 8 विप्लुतचित्त इत्यध्येतव्यं भवत्यनेन चालम्बनेन 2, तथाऽध्ययनं कुर्वन्विदितधर्मतत्त्व आत्मानं स्थापयिष्यामि शुद्धधर्म इत्यनेन समाधिचालम्बनेनाध्येतव्यं भवति 3, तथाऽध्ययनफलात् स्थितः स्वयं धर्मे परं विनेयं स्थापयिष्यामि तत्रैवेत्यध्येतव्यं भवत्यनेनालम्बनेन 4 चतुर्थं पदं भवति / भवति चात्र श्लोक इति पूर्ववत् / स चायं- ज्ञान मित्यध्ययनपरस्य ज्ञानं भवति एकाग्रचित्तश्च तत्परतया एकाग्रालम्बनश्च भवति स्थित इति विवेकाद्धर्मस्थितो भवति स्थापयति पर मिति स्वयं धर्मे स्थितत्वादन्यमपि स्थापयति, श्रुतानि च नानाप्रकाराण्यधीतेऽधीत्य च रतः सक्तो भवति श्रुतसमाधाविति सूत्रार्थः॥३॥ चउव्विहा खलु तवसमाही भवइ, तंजहा- नो इहलोगट्ठयाए तवमहिट्ठिज्जा १नो परलोगट्ठयाए तवमहिहिला 2, नो कित्तिवण्णसहसिलोगट्ठयाए तवमहिट्ठिजा 3, नन्नत्थ निजरट्ठयाए तवमहिट्ठिजा 4, चउत्थं पयं भवइ / भवइ अइत्थ सिलोगोविविहगुणतवोरए निच्चं, भवइ निरासए निजरट्ठिए। तवसा धुणइ पुराणपावर्ग, जुत्तोसया तवसमाहिए॥सूत्रम् 4 // उक्तः श्रुतसमाधिः, तपःसमाधिमाह- चतुर्विधः खलु तपःसमाधिर्भवति, तद्यथे त्युदाहरणोपन्यासार्थः, न इहलोकार्थं स्थानम् // 397 //