SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् / / 341 // सप्तममध्ययन वाक्यशुद्धिः, सूत्रम् 26-35 उद्यानाद्यधिकृत्यवाग्विधिः। पीठकायालमेते वृक्षाः, पीठकं प्रतीतंतदर्थम्, ‘सुपांसुपो भवन्ती'ति चतुर्थ्यर्थे प्रथमा, एवं सर्वत्र योजनीयम्, तथा चंगबेरा ये ति चङ्गबेरा- काष्ठपात्री तथा नंगले त्ति लागलं- हलम्, तथा अलं मयिकाय स्यात्, मयिकं- उप्तबीजाच्छादनम्, तथा यन्त्रयष्टये वा, यन्त्रयष्टिः प्रतीता, तथा नाभये वा, नाभिः शकटरथाङ्गम्, गण्डिकायै वाऽलं स्युरेते वृक्षा इति, नैवं भाषेत प्रज्ञावानिति वर्तते, गण्डिका सुवर्णकाराणामधिकरणी (अहिगरणी) स्थापनी भवतीति सूत्रार्थः // 28 // तथा आसणं ति सूत्रम्, आसनं आसन्दकादि शयनं पर्यङ्कादि यानं युग्यादि भवेद्वा किञ्चिदुपाश्रये- वसतावन्यद्- द्वारपात्राद्येतेषु वृक्षेष्विति भूतोपघातिनी सत्त्वपीडाकारिणी भाषां नैव भाषेत प्रज्ञावान् साधुरिति सूत्रार्थः॥ दोषाश्चात्र तदनस्वामी व्यन्तरादिः कुप्येत्, सलक्षणो वा वृक्ष इत्यभिगृह्णीयात्, अनियमितभाषिणो लाघवंचेत्येवमादयो योज्याः॥२९॥अत्रैव विधिमाह-'तहेव'त्ति सूत्रम्, वस्तुतः पूर्ववदेव, नवरमेवं भाषेत ॥३०॥जाइमंत त्ति सूत्रम्, जातिमन्तः उत्तमजातयोऽशोकादयः अनेकप्रकारा एत उपलभ्यमानस्वरूपा वृक्षा दीर्घवृत्ता महालयाः दीर्घा नालिकेरीप्रभृतयः वृत्ता नन्दिवृक्षादयः महालया वटादयः प्रजातशाखा उत्पन्नडाला विटपिनः प्रशाखावन्तो वदेदर्शनीया इति च / एतदपि प्रयोजन उत्पन्ने विश्रमणतदासन्नमार्गकथनादौ वन्नान्यदेति सूत्रार्थः॥३१॥ तहा फलाणि त्ति सूत्रम्, तथा फलानि आम्रफलादीनि पक्वानि पाकप्राप्तानि तथा पाकखाद्यानि बद्धास्थीनीति गर्तप्रक्षेपकोद्रवपलालादिना विपाच्य भक्षणयोग्यानीति नो वदेत् / तथा वेलोचितानि पाकातिशयतो ग्रहणकालोचितानि, अतः परं कालं न विषहन्तीत्यर्थः, टालानि अबद्वास्थीनि कोमलानीति तदुक्तं भवति, तथा द्वैधिकानी त्ति पेशीसंपादनेन द्वैधीभावकरणयोग्यानीति नो वदेत् / दोषाः पुनरत्रात ऊर्ध्वं नाश एवामीषां न शोभनानि वा प्रकारान्तरभोगेनेत्यवधार्य गृहिप्रवृत्तावधिकरणादय इति सूत्रार्थः // ३२॥प्रयोजने पुनर्मार्गदर्शनादावेवं वदेदित्याह- असंथड त्ति सूत्रम्, असमर्था एते / // 341 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy