SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 299 / / ॥अथ षष्ठमध्ययनं महाचारकथाख्यम्॥ षष्ठमध्ययनं अधुना महाचारकथाख्यमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने साधोर्भिक्षाविशोधिरुक्ता, इह तुगोचरप्रविष्टेन / महाचारकथा, नियुक्तिः 245 सतास्वाचारं पृष्टेन तद्विदाऽपि न महाजनसमक्षं तत्रैव विस्तरतः कथयितव्य इति, अपि त्वालये गुरवो वा कथयन्तीति वक्त अभिसम्बन्धः। व्यमित्येतदुच्यते, उक्तंच-गोअरणपविट्ठो उ, न निसीएज कत्थइ / कहं च न पबंधेजा, चिट्ठित्ता ण वसंजए॥१॥इत्यनेनाभिसंबन्धे सूत्रम् 1-5 जिज्ञासुभिः नायातमिदमध्ययनम्, अस्य चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र च महाचारकथेति नाम, एतच्चल पृष्टस्य तत्त्वतः प्राग्निरूपितमेवेत्यतिदिशन्नाह गणेर्वक्तव्यम्। नि०- जो पुट्विं उद्दिवो आयारो सो अहीणमइरित्तो। सच्चेव य होइ कहा आयारकहाए महईए // 245 // यः पूर्वं क्षुल्लकाचारकथायां निर्दिष्ट उक्तः आचारो ज्ञानाचारादिः असावहीनातिरिक्तो वक्तव्यः, सैव च भवति कथा आक्षेपण्यादिलक्षणा वक्तव्या, चशब्दात्तदेव क्षुल्लकप्रतिपक्षोक्तं महद्वक्तव्यम्, आचारकथायां महत्यां प्रस्तुतायामिति गाथार्थः / उक्तो। नामनिष्पन्नो निक्षेप इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं नाणदंसणसंपन्नं, संजमे अतवे रयं / गणिमागमसंपन्नं, उज्जाणम्मि समोसढं। सूत्रम् 1 // रायाणो रायमच्चाय, माहणा अदुव खत्तिआ।पुच्छंति निहुअप्पाणो, कहं भे आयारगोयरो?॥ सूत्रम् 2 // तेसिं सो निहुओ दंतो, सव्वभूअसुहावहो। सिक्खाए सुसमाउत्तो, आयक्खइ विअक्खणो॥सूत्रम् 3 // हंदि धम्मत्थकामाणं, निग्गंथाणं सुणेह मे। आयारगोअरं भीम, सयलं दुरहिट्ठिअं॥ सूत्रम् 4 // 0 गोचराग्रप्रविष्टस्तु न निषीदेत् कुत्रचित् / कथां च न प्रबन्धयेत् स्थित्वा च संयतः // 1 // // 299 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy