________________ श्रीदशवैकालिकं श्रीहारिक वृत्तियुतम् // 295 // निचुव्विग्गो जहा तेणो, अत्तकम्मेहिं दुम्मई। तारिसो मरणंतेवि न आराहेइ संवरं / / सूत्रम् 39 // पञ्चचममध्ययनं आयरिए नाराहेइ, समणे आवि तारिसे / गिहत्थाविण गरिहंति, जेण जाणंति तारिसं। सूत्रम् 40 // पिण्डैषणा, द्वितीयोद्देशकः एवं तु अगुणप्पेही, गुणाणं च विवज्जए। तारिसो मरणंतेऽवि, ण आराहेइ संवरं / / सूत्रम् 41 // सूत्रम् प्रतिषेधान्तरमाह-'सुरंव'त्ति सूत्रम् सुरां वा पिष्टादिनिष्पन्नाम्, मेरकं वापि प्रसन्नाख्याम्, सुराप्रायोग्यद्रव्यनिष्पन्नमन्यं वा |36-41 8सुराद्यासेवने माद्यं रसं सीध्वादिरूपं ससाक्षिकं सदापरित्यागसाक्षिकेवलिप्रतिषिद्धं न पिबेद्भिक्षुः, अनेनात्यन्तिक एव तत्प्रतिषेधः, दोषाः। सदासाक्षिभावात्। किमिति न पिबेदित्याह- यशः संरक्षन्नात्मनः, यशःशब्देन संयमोऽभिधीयते, अन्ये तुग्लानापवादविषयमेतत्सूत्रं अल्पसागारिकविधानेन व्याचक्षत इति सूत्रार्थः॥३६॥ अत्रैव दोषमाह-'पियए'त्ति सूत्रम्, पिबति एको धर्मसहाय-3 विप्रमुक्तोऽल्पसागारिकस्थितो वा स्तेनः चौरोऽसौ भगवददत्तग्रहणात् अन्यापदेशयाचनाद्वा न मां कश्चिज्जानातीति भावयन्, तस्येत्थंभूतस्य पश्यत दोषानैहिकान् पारलौकिकांश्च निकृतिं च मायारूपां शृणुत ममेति सूत्रार्थः॥ 37 // वड्डइ'त्ति सूत्रम्, वर्धते शौण्डिका तदत्यन्ताभिष्वङ्गरूपा तस्य माया मृषावादं चेत्येकवद्भावः प्रत्युपलब्धापलापेन वर्धते तस्य भिक्षोः, इदं च / / भवपरम्पराहेतुः,अनुबन्धदोषात्, तथा अयशश्च स्वपक्षपरपक्षयोः, तथा अनिर्वाणं तदलाभे सततं चासाधुता लोके व्यवहारतः। चरणपरिणामबाधनेन परमार्थत इति सूत्रार्थः // 38 // किंच-'निचुव्विगो'त्ति सूत्रम्, स इत्थंभूतो नित्योद्विग्नः सदाऽप्रशान्तो यथा स्तेनः चौरः आत्मकर्मभिः स्वदुश्चरितैः दुर्मतिः-दुष्टबुद्धिः तादृशः क्लिष्टसत्त्वो मरणान्तेऽपिचरमकालेऽपि नाराधयति संवर // 295 // चारित्रम्, सदैवाकुशलबुद्ध्या तबीजाभावादिति सूत्रार्थः॥३९॥ तथा-'आयरिए'त्ति सूत्रम्, आचार्यान्नाराधयति, अशुद्ध 0 सदा परित्यागे साक्षिणः केवल्यादयो ये तैः प्रतिसिद्धम्, अरिहंतसक्खियमित्याद्युक्तेर्भवन्त्येव ते साक्षिणः /