SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् | / / 293 // सूत्रार्थः // 28 // इत्थिपुरिसंवावि, डहरं वा महल्लगं / वंदमाणं न जाइजा, नो अणं फरुसंवए। सूत्रम् 29 // जेन वंदे न से कुप्पे, वंदिओन समुक्कसे / एवमन्नेसमाणस्स, सामण्णमणुचिट्ठइ॥सूत्रम् 30 // 'इत्थिअंतिसूत्रम्, स्त्रियं वा पुरुषं वापि, अपिशब्दात्तथाविधं नपुंसकंवा, डहरं तरुणं महल्लकं वा वृद्धं वा, वाशब्दान्मध्यम वा, वन्दमानं सन्तं भद्रकोऽयमिति न याचेत, विपरिणामदोषात्, अन्नाद्यभावेन याचितादाने न चैनं परुषं ब्रूयात्- वृथा ते वन्दनमित्यादि, पाठान्तरं वा- वन्दमानो न याचेत लल्लिव्याकरणेन / शेषं पूर्ववदिति सूत्रार्थः // 29 // तथा- 'जे ण वंदि'त्ति सूत्रम्, योन वन्दते कश्चिद्गृहस्थादिः, न तस्मै कुप्येत् तथा वन्दितः केनचिन्नपादिनान समुत्कर्षेत्। एवं उक्तेन प्रकारेण अन्वेषमाणस्य भगवदाज्ञामनुपालयतः श्रामण्यमनुतिष्ठत्यखण्डमिति सूत्रार्थः॥३०॥ सिआ एगइओ लभु, लोभेण विणिगूहइ।मामेयंदाइयं संतं, द₹णं सयमायए।सूत्रम् 31 / / अत्तट्ठा गुरुओ लुद्धो, बहुं पावं पकुव्वइ / दुत्तोसओ असो होइ, निव्वाणं च न गच्छइ // सूत्रम् 32 // सिआ एगइओ लभु, विविहं पाणभोअणं / भद्दगंभद्दगंभुच्चा, विवन्नं विरसमाहरे॥ सूत्रम् 33 // जाणंतु ता इमे समणा, आययट्ठी अयं मुणी। संतुट्ठो सेवए पंतं, लूहवित्ती सुतोसओ।सूत्रम् 34 // पूअणट्ठा जसोकामी, माणसम्माणकामए। बहुं पसवई पावं, मायासल्लं च कुव्वइ॥सूत्रम् 35 / / स्वपक्षस्तेयप्रतिषेधमाह-' सित्ति सूत्रम्, स्यात् कदाचिद् एकः कश्चिदत्यन्तजघन्योलब्ध्वोत्कृष्टमाहारंलोभेन अभिष्वङ्गेण विनिगूहते अहमेव भोक्ष्य इत्यन्तप्रान्तादिनाऽऽच्छादयति-किमित्यत आह-मा मम इदं भोजनजातं दर्शितं सदृष्ट्वाऽऽचार्यादिः पञ्चचममध्ययनं पिण्डैषणा, द्वितीयोद्देशकः सूत्रम् 29-30 समभाव प्ररूपणा। सूत्रम् 31-35 मायाविनः कर्मबन्धः। // 293 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy