________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् / / 290 // तस्मान्नैवं कुर्यात्, किंतु-'पडिसेहित्ति सूत्रम्, प्रतिषिद्धे वा दत्ते वा ततः स्थानात् तस्मिन् वनीपकादौ निवर्तिते सति पञ्चचममध्ययन उपसंक्रामेद्भक्तार्थ पानार्थ वापि संयत इति सूत्रार्थः॥१३॥ पिण्डैषणा, द्वितीयोद्देशकः उप्पलं पउमं वावि, कुमुअंवा मगदंतिअं। अन्नं वा पुप्फसच्चित्तं, तं च संलुंचिआ दए।सूत्रम् 14 // सूत्रम् तं भवे भत्तपाणं तु, संजयाण अकप्पि। दितिअंपडिआइक्खे, न मे कप्पइ तारिसं। सूत्रम् 15 / / 14-24 परपीडाप्रतिउप्पलं पउमं वावि, कुमुअंवा मगदंति। अन्नं वा पुप्फसच्चित्तं, तं च संमद्दिआदए।सूत्रम् 16 // षेधाधिकारः। तं भवे भत्तपाणंतु, संजयाण अकप्पि। दितिअंपडिआइक्खे, न मे कप्पड़ तारिसं॥सूत्रम् 17 // सालुअंवा विरालिअं, कुमुअंउप्पलनालि। मुणालिअंसासवनालिअं, उच्छुखंडं अनिव्वुडं।सूत्रम् 18 // तरुणगंवा पवालं, रुक्खस्स तणगस्स वा / अन्नस्स वावि हरिअस्स, आमगं परिवज्जए।सूत्रम् 19 // तरुणिअंवा छिवाडिं, आमिअंभजिअंसई। दितिअंपडिआइक्खे, न मे कप्पड़ तारिसं ॥सूत्रम् 20 // तहा कोलमणुस्सिन्नं, वेलुअंकासवनालि। तिलपप्पडगं नीम, आमगं परिवज्जए॥सूत्रम् 21 // तहेव चाउलं पिटुं, विअडं वा तत्तऽनिव्वुडं / तिलपिट्ठपूपिन्नागं, आमगं परिवजए।सूत्रम् 22 // कविट्ठ माउलिंगंच, मूलगं मूलगत्तिअं। आमं असत्थपरिणयं, मणसाविन पत्थए। सूत्रम् 23 // तहेव फलमणि, बीअमंथूणि जाणिआ। बिहेलगं पियालंच, आमगं परिवजए।सूत्रम् 24 // // 290 // परपीडाप्रतिषेधाधिकारादिदमाह-'उप्पलं'ति सूत्रम्, उत्पलं नीलोत्पलादि पद्मं अरविन्दं वापि कुमुदं वा गर्दभकं वा मगदन्तिकां मेत्तिकाम्, मल्लिकामित्यन्ये, तथाऽन्यद्वा पुष्पं सचित्तं- शाल्मलीपुष्पादि, तच्च संलुच्य अपनीय छित्त्वा दद्यादिति