________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 256 // पञ्चचममध्ययन पिण्डैषणा, प्रथमोद्देशकः भाष्यम् 62 नवकोटिः। नियुक्तिः 234-244 पिण्डस्य एषणायाश्च निक्षेपाः। नि०- भावेसणा उ दुविहा पसत्थ अपसत्थगा य नायव्वा / नाणाईण पसत्था अपसत्था कोहमाईणं // 238 // नि०- भावस्सुवगारित्ता एत्थं दव्वेसणाइ अहिगारो। तीइ पुण अत्थजुत्ती वत्तव्वा पिंडनिजुत्ती॥२३९॥ नि०-पिण्डेसणा य सवा संखेवेणोयरइ नवसु कोडीसु। न हणइन पयइन किणइ कारावणअणुमईहि नव // 240 // नि०-सा नवहा दुह कीरइ उग्गमकोडी विसोहिकोडी अ। छसु पढमा ओयरइ कीयतियम्मी विसोही उ॥२४१॥ भा०- कोडीकरणं दुविहं उग्गमकोडी विसोहिकोडी अ / उग्गमकोडी छक्कं विसोहिकोडी अणेगविहा // 62 // नि०- कम्मुद्देसिअचरिमतिग पूइयं मीसचरिमपाहुडिआ। अज्झोयर अविसोही विसोहिकोडी भवे सेसा // 242 // नि०- नवचेवट्ठारसगा सत्तावीसा तहेव चउपन्ना। नउई दो चेव सया सत्तरिआहुति कोडीणं // 243 // नि०- रागाई मिच्छाई रागाई समणधम्म नाणाई। नव नव सत्तावीसा नव नउईए य गुणगारा // 244 // पिण्ड श्चैषणा च द्विपदं नाम तु द्विपदमेव विशेषाभिधानं तस्य उक्तसंबन्धस्याध्ययनस्य ज्ञातव्यम्, चतुश्चतुर्निक्षेपाभ्यां नामादिलक्षणाभ्यां प्ररूपणा तस्य' पदद्वयस्य कर्तव्येति गाथार्थः॥२३४॥ अधिकृतप्ररूपणामाह- नामस्थापनापिण्डो द्रव्ये भावे च भवति ज्ञातव्यः, पिण्डशब्दः प्रत्येकमभिसंबध्यते, नामस्थापने क्षुण्णे, द्रव्यपिण्डं त्वाह- गुडौदनादिः द्रव्य मिति द्रव्यपिण्डः, भावे क्रोधादयश्चत्वारः पिण्डा इति गाथार्थः॥ 235 // अत्रैवान्वर्थमाह- पिडि संघाते धातुरिति शब्दवित्समयः, यस्मात्ते क्रोधादय उदिताः सन्तो विपाकप्रदेशोदयाभ्यां संहता एव संसारिणं संघातयन्ति- जीवं योजयन्तीत्यर्थः, केनेत्याह 0 प्रतिभातीयं प्रक्षिप्तप्राया, पदघटना त्वेवं- रागद्वेषौ नवभिर्मिथ्यात्वाज्ञानाविरतयो नवभिः रागद्वेषौ सप्तविंशत्या श्रमणधर्मदशकं नवभिः ज्ञानदर्शनचारित्राणि नवत्या च (एवं) गुणकाराः। // 256 //