SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 252 // चतुर्थमध्ययनं षड्जीवनिकायम्, सूत्रगाथा 26-28 धर्मस्य फलं सुलभंदुर्लभं जया इत्यादि, यदा धुनोति कर्मरजः अबोधिकलुषकृतं तदा सर्वत्रगं ज्ञानं अशेषज्ञेयविषयं दर्शनं च अशेषदृश्यविषयं अधिगच्छति आवरणाभावादाधिक्येन प्राप्नोतीत्यर्थः॥२१॥जया इत्यादि, यदा सर्वत्रगं ज्ञानं दर्शनं चाधिगच्छति तदा लोकं चतुर्दशरज्वात्मकं अलोकं च अनन्तं जिनो जानाति केवली, लोकालोकौ च सर्व नान्यतरमेवेत्यर्थः // 22 // जया इत्यादि, यदा लोकमलोकं च जिनो जानाति केवली तदोचितसमयेन योगान्निरुद्धय मनोयोगादीन् शैलेशी प्रतिपद्यते, भवोपग्राहिकाँशक्षयाय ॥२३॥जया इत्यादि, यदा योगानिरुद्ध्य शैलेशी प्रतिपद्यते तदा कर्म क्षपयित्वा भवोपग्राह्यपि सिद्धिं गच्छति लोकान्तक्षेत्ररूपां नीरजाः सकलकर्मरजोविनिर्मुक्तः // 24 // जया इत्यादि, यदा कर्म क्षपयित्वा सिद्धिं गच्छति नीरजाः तदा लोकमस्तकस्थः त्रैलोक्योपरिवर्ती सिद्धो भवति शाश्वतः कर्मबीजाभावादनुत्पत्तिधर्मेति भावः। उक्तो धर्मफलाख्यः षष्ठोऽधिकारः॥२५॥ सुहसायगस्स समणस्स, सायाउलगस्स निगामसाइस्स। उच्छोलणापहोअस्स, दुलहा सुगई तारिसगस्स // 26 // तवोगुणपहाणस्स उज्जुमइ खंतिसंजमरयस्स / परीसहे जिणंतस्स सुलहा सुगई तारिसगस्स॥२७॥ पच्छावि ते पयाया, खिप्पं गच्छंति अमरभवणाई। जेसिं पिओ तवो संजमो अखंती अबंभचेरं च // 1 // (प्र०) इच्चेअं छज्जीवणिअंसम्मद्दिट्ठी सया जए। दुल्लहंलहित्तु सामण्णं, कम्मुणा न विराहिज्जासि // 28 // त्तिबेमि॥चउत्थं छज्जीवणिआणामज्झयणं समत्तं // 4 // 0 नैषा गाथा विवृता पूज्यैः हरिभद्राचार्यैश्चूर्णिकृद्भिश्च / // 252 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy