________________ चतुर्थमध्ययन श्रीदशवैकालिक श्रीहारि० षड्जीवनिकायम्, सूत्रम् // 240 // चारित्रधर्म पञ्चमहाव्रत स्वरूपम्। सचैवं द्रष्टव्यः तिन्नि तिया तिन्नि दुया तिन्निकेक्का य होंति जोएसु।तिदुएवं तिदुएक्कं तिदुएक्कं चेव करणाई॥१॥ त्रयस्त्रिकाः (333) त्रयो द्विकाः (222) त्रयश्चैकका (111) भवन्ति योगेषु / कायवाङ्गनोव्यापारलक्षणेषु, त्रीणि द्वयमेकं त्रीणि द्वयमेकं त्रीणि द्वयमेकं चैव करणानि-मनोवाकायलक्षणानि इति पदघटना / भावार्थस्तु स्थापनया निर्दिश्यते, (दर्य) सा चेयं 333222111 ।काऽत्र भावना?, न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि मणेणं वायाए काएणं एक्को भेओ। 18321321321 133399399849 इयाणिं बिइओ- ण करेइ ण कारवेइ करतंपि अन्नं न समणुजाणइ मणेणं वायाए इक्को भंगो तहा मणेणं कारणं बिइओ भंगो तहा वायाए काएण य तइओ भंगो, बिइओ मूलभेओ गओ। इयाणिं तइओ- ण करेइ ण कारवेइ करतंपि अन्नं न समणुजाणइ मणेणं एक्को वायाए बिइयो काएणं तइओ, गओ तइओ मूलभेओ। इयाणिं चउत्थो- ण करे ण कारवेइ मणेणं वायाए काएणं इक्को न करेइ करतं णाणुजाणइ बिइओ ण कारवेइ करतं णाणुजाणइ तइओ, गओ चउत्थो मूलभेओ। इयाणिं पंचमो-ण करेइ ण कारवेइ मणेणं वायाए एक्कोण करेइ करतं णाणुजाणइ बिइओण कारवेइ करतंणाणुजाणइ तइओ, एए तिन्निभंगा मणेणं वायाए लद्धा, अन्नेऽवि तिन्नि मणेणं काएण य लब्भंति, तहावरेऽवि वायाए काएणय लब्भंति तिन्नि, एवमेव सवे एए नव, पंचमोऽप्युक्तो मूलभेदः / इदानीं षष्ठः- ण करेइण कारवेइ मणेणं इक्को, तहा ण करेइ करतं णाणुजाणइ मणेणं बिइओ, ण कारवेइ करतं णाणुजाणइ मनसैव तृतीयः, एवं वायाए काएणवि तिन्नि तिन्नि भंगा लब्भंति, एएऽवि सव्वे णव, उक्तः षष्ठो मूलभेदः / सप्तमोऽभिधीयते-ण करेइ मणेणं वायाए काएणं एक्को, एवंण कारवेइ मणादीहिं बिइओ, करतं णाणुजाणइ तइओ, सप्तमोऽप्युक्तो मूलभेदः / इदानीमष्टमः- ण करेइ मणेणं वायाए एक्को, मणेणं काएणय बिइओ, तहा वायाए काएणय तइओ, एवंण कारवेइ एत्थंपि तिन्नि भंगा, एवमेव करतं णाणुजाणइ // 240 //