________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 237 // चतुर्थमध्ययनं षड्जीवनिकायम्, सूत्रम् चारित्रधर्मे पञ्चमहाव्रत स्वरूपम्। त्वियं-दव्वओणामेगे मेहुणे णो भावओ१भावओणामेगेणो दव्वओ 2 एगे दव्वओऽवि भावओऽवि 3 एगेणो दव्वओ णो भावओ४, तत्थ अरत्तदुट्ठाए इत्थियाए बला परिभुंजमाणीए दव्वओमेहुणंणो भावओ मेहुणसण्णापरिणयस्स तदसंपत्तीए भावओ णो दव्वओ, एवं चेव संपत्तीए दव्वओऽवि भावओऽवि, चरमभंगो पुण सुन्नो॥ अहावरे पंचमे भंते! महव्वए परिग्गहाओ वेरमणं, सव्वं भंते! परिग्गहं पञ्चक्खामि, से अप्पं वा बहुं वा अणुंवा थूलं वा चित्तमंतं वा अचित्तमंतं वा नेव सयं परिग्गहं परिगिण्हिज्जा नेवऽन्नेहिं परिग्गहं परिगिण्हाविजापरिग्गहं परिगिण्हतेऽवि अन्ने न समणुजाणिज्जा जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाएकाएणं न करेमिन कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि। पंचमे भंते! महव्वए उवढिओमि सव्वाओ परिग्गहाओ वेरमणं५॥सूत्रम् // उक्तं चतुर्थं महाव्रतम्, साम्प्रतं पञ्चममाह- अहावरे इत्यादि, अथापरस्मिन् पश्चमे भदन्त! महाव्रते परिग्रहाद्विरमणम्, सर्व भदन्त! परिग्रहं प्रत्याख्यामीति पूर्ववत् / तद्यथा- अल्पं वेत्याद्यवयवव्याख्यापि पूर्ववदेव, नैव स्वयं परिग्रहं परिगृह्णामि नैवान्यैः परिग्रहं परिग्राहयामि परिग्रहं परिगृह्णतोऽप्यन्यान्न समनुजानामीत्येतद्यावज्जीवमित्यादिच भावार्थमधिकृत्य पूर्ववत्, विशेषस्त्वयंपरिग्रहश्चतुर्विधः, तद्यथा- द्रव्यतः क्षेत्रतः कालतो भावतश्च, द्रव्यतः सर्वद्रव्येषु क्षेत्रतो लोके कालतो रात्र्यादौ भावतो रागद्वेषाभ्याम्, अन्यद्वेषे परिग्रहोपपत्तेः / द्रव्यादिचतुर्भङ्गी पुनरियं-दव्वओ नामेगे परिग्गहे णो भावओ१भावओणामेगे O द्रव्यतो नामैकं मैथुनं न भावतः 1 भावतो नामैकं न द्रव्यतः 2 एकं द्रव्यतोऽपि भावतोऽपि 3 एकं न द्रव्यतो न भावतः 4 / तत्र अरक्तद्विष्टायाः स्त्रिया बलात् परिभुज्यमानाया द्रव्यतो मैथुनं न भावतः, मैथुनसंज्ञापरिणतस्य तदसंपत्तौ भावतो न द्रव्यतः, एवमेव संपत्तौ द्रव्यतोऽपि भावतो, चरमभङ्गः पुनः शून्यः। ॐ द्रव्यतो नामैकः परिग्रहो नो भावतः 1 भावतो नामैको, B // 237 //