________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 182 // तओते णरयपाउग्गाणि कम्माणि असंपुण्णाणि ताणि ताए जातीए पूरिति, पूरिऊण नरयभवे वेदेन्ति, एसा चउत्था निव्वेयणी तृतीयमध्ययनं गया, एवं इहलोगो परलोगो वा पण्णवयं पडुच्च भवइ, तत्थ पन्नवयस्स मणुस्सभवो इहलोगो अवसेसाओ तिण्णिवि गईओ क्षुल्लिका चारकथा, परलोगोत्ति गाथाभावार्थः // 201 // इदानीमस्या एव रसमाह-स्तोकमपि प्रमादकृतं- अल्पमपि प्रमादजनितं कर्म- वेदनीयादि। नियुक्तिः 'साहिज्जई' त्ति कथ्यते यत्र नियमात्-नियमेन, किंविशिष्टमित्याह- प्रभूताशुभपरिणामं बहुतीव्रफलमित्यर्थः, यथा / 206-215 मिश्राकथा यशोधरादीनामिति कथाया निर्वेदिन्या रसः- एष निष्यन्द इति गाथार्थः संक्षेपतः॥ २०२॥संवेगनिर्वेदनिबन्धनमाह- सिद्धिश्च विकथा। देवलोकः सुकुलोत्पत्तिश्च भवति संवेगः, एतत्प्ररूपणं संवेगहेतुत्वादिति भावः, एवं नरकस्तिर्यग्योनिः कुमानुषत्वं च निर्वेद इति / कथादिश्च। * गाथार्थः ॥२०३॥आसां कथानांया यस्य कथनीयेत्येतदाह-विनयेन चरति वैनयिकः- शिष्यस्तस्मै प्रथमतया- आदिकथनेन / कथा तु आक्षेपणी उक्तलक्षणा कथयितव्या, ततः स्वसमयगृहीतार्थे सति तस्मिन् कथयेद् विक्षेपणीं- उक्तलक्षणामेव पश्चादिति गाथार्थः // 204 // किमित्येतदेवमित्याह- आक्षेपण्या कथया आक्षिप्ताः- आवर्जिता आक्षेपण्याक्षिप्ता ये जीवास्ते लभन्ते सम्यक्त्वम्, तथा आवर्जनं शुभभावस्य मिथ्यात्वमोहनीयक्षयोपशमोपायत्वात्, विक्षेपण्यां भाज्य- सम्यक्त्वं कदाचिल्लभन्ते कदाचिन्नेति तच्छ्रवणात्तथाविधपरिणामभावात्, गाढतरं वा मिथ्यात्वम्, जडमतेः परसमयदोषानवबोधान्निन्दाकरिण एते न द्रष्टव्या इत्यभिनिवेशेनेति गाथार्थः // 205 // उक्ता धर्मकथा, साम्प्रतं मिश्रामाह नि०-धम्मो अत्थो कामो उवइस्सइ जत्थ सुत्तकव्वेसुं। लोगे वेए समये सा उ कहा मीसिया णाम / / 206 // ततस्ते नरकप्रायोग्याणि कर्माणि असंपूर्णानि तानि तस्यां जातौ पूरयन्ति, पूरयित्वा नरकभवे वेदयन्ति, एषा चतुर्थी निवेदनी गता, एवं इहलोकः परलोको वा प्रज्ञापक प्रतीत्य भवति, तत्र प्रज्ञापकस्य मनुष्यभव इहलोकः अवशेषास्तिस्त्रोऽपि गतयः परलोक इति। // 182