SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 177 // कथा। नि०-थोवंपि पमायकयं कम्मं साहिजई जहिं नियमा। पउरासुहपरिणामं कहाइ निव्वेयणीइ रसो॥२०२॥ तृतीयमध्ययन नि०-सिद्धी य देवलोगो सुकुलुप्पत्ती य होइ संवेगो। नरगो तिरिक्खजोणी कुमाणुसत्तं च निव्वेओ॥२०३।। क्षुल्लिका चारकथा, नि०- वेणइयस्स (य) पढमया कहा उ अक्खेवणी कहेयव्वा / तो ससमयगहियत्थो कहिज्ज विक्खेवणी पच्छा / / 204 // नियुक्तिः नि०- अक्खेवणीअक्खित्ता जे जीवा ते लभन्ति संमत्तं / विक्खेवणीऍ भलं गाढतरागंच मिच्छत्तं // 205 // 193-205 कथानिक्षेपे धर्मविषया कथा धर्मकथा असौ बोद्धव्या चतुर्विधा धीरपुरुषप्रज्ञप्ता- तीर्थकरगणधरप्ररूपितेत्यर्थः, चातुर्विध्यमेवाह- आक्षेपणी / आक्षेपण्यादि विक्षेपणी संवेगश्चैव निर्वेद इति, सूचनात्सूत्र'मिति न्यायात् संवेजनी निवेदनी चैवेत्युपन्यासगाथाक्षरार्थः // 193 // भावार्थं व चतुर्विधधर्म त्वाह-आचारो-लोचास्नानादिः व्यवहार:- कथञ्चिदापन्नदोषव्यपोहाय प्रायश्चित्तलक्षणः प्रज्ञप्तिश्चैव-संशयापन्नस्य मधुरवचनैः प्रज्ञापना दृष्टिवादश्च- श्रोत्रपेक्षया सूक्ष्मजीवादिभावकथनम्, अन्ये त्वभिदधति- आचारादयो ग्रन्था एव परिगृह्यन्ते, आचाराधभिधानादिति, एषा-अनन्तरोदिता चतुर्विधा खलुशब्दो विशेषणार्थः श्रोत्रपेक्षयाऽऽचारादिभेदानाश्रित्यानेकप्रकारेति कथा त्वाक्षेपणी भवति, तुरेवकारार्थः, कथैव प्रज्ञापकेनोच्यमाना नान्येन, आक्षिप्यन्ते मोहात्तत्त्वं प्रत्यनया भव्यप्राणिन इत्याक्षेपणी भवतीति गाथार्थः॥१९४ // इदानीमस्या रसमाह- विद्या- ज्ञानं अत्यन्तापकारिभावतमोभेदकं चरणं-चारित्रं समग्रविरतिरूपं तपः- अनशनादि पुरुषकारश्च-कर्मशत्रून् प्रति स्ववीर्योत्कर्षलक्षणः समितिगुप्तयः- पूर्वोक्ता एव, एतदुपदिश्यते खलु-श्रोतृभावापेक्षया सामीप्येन कथ्यते, एवं यत्र क्वचिदसावुपदेशः कथाया आक्षेपण्या रसो-निष्यन्दः सार इति गाथार्थः॥ 195 // गताऽऽक्षेपणी, विक्षेपणीमाह- कथयित्वा स्वसमयं- स्वसिद्धान्तं ततः कथयति परसमयं- परसिद्धान्तमित्येको भेदः, अथवा विपर्यासाद्-व्यत्ययेन कथयति-परसमयं कथयित्वा स्वसमयमिति द्वितीयः, मिथ्यासम्यग्वादयोरेवमेव भवतो द्वौ भेदाविति, // 177 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy