SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 172 // सिप्पेत्ति गयं, इयाणिं उवाएत्ति, एत्थ दिटुंतो चाणक्को, जहा चाणक्केण नाणाविहेहिं उवायेहिं अत्थो उवज्जिओ, कह?-दो तृतीयमध्ययनं मज्झ धाउरत्ताओ०, एयंपि अक्खाणयं जहावस्सए तहा भाणियव्वं / उवाए त्ति गयं, इयाणिं अणिव्वेए संचए य एक्कमेव क्षुल्लिका चारकथा, उदाहरणं मम्मणवाणिओ, सोवि जहावस्सए तहा भाणियव्वो।साम्प्रतंदक्षत्वंतत्सप्रसङ्गमाह-दक्षत्वं पुरुषस्य सार्थवाहसुतस्य नियुक्तिः पञ्चगमिति- पञ्चरूपकफलम्, शतिक-शतफलमाहुः सौन्दर्यं श्रेष्ठीपुत्रस्य, बुद्धिः पुनः सहस्रवती- सहस्रफला मन्त्रिपुत्रस्य, |188-191 कथानिक्षेपे शतसहस्राणि पुण्यानि- शतसहस्रफलानि राजपुत्रस्येति गाथाक्षरार्थः। भावार्थस्तु कथानकादवसेयः, तच्चेदं- जहा बंभदत्तो अर्थकथा कुमारो कुमारामच्चपुत्तो सेट्ठिपुत्तो सत्थवाहपुत्तो, एए चउरोऽवि परोप्परं उल्लावेइ- जहा को भे केण जीवइ?, तत्थ रायपुत्तेण कथानकाच भणियं- अहं पुन्नेहिं जीवामि, कुमारामच्चपुत्तेण भणियं- अहं बुद्धीए, सेट्ठिपुत्तेण भणियं- अहं रूवस्सित्तणेण, सत्थवाहपुत्तो भणइ- अहं दक्खत्तणेण, ते भणंति-अन्नत्थ गंतुं विन्नाणेमो, ते गया अन्नं णयरं जत्थ ण णज्जंति, उज्जाणे आवासिया, दक्खस्स आदेसो दिनो, सिग्धं भत्तपरिव्वयं आणेहि, सो वीहिं गंतुं एगस्स थेरवाणिययस्स आवणे ठिओ, तस्स बहुगा कइया एंति, तद्दिवसं कोवि ऊसवो, सो ण पहुप्पति पुडए बंधेउं, तओ सत्थवाहपुत्तो दक्खत्तणेण जस्स जं उवउज्ज & शिल्पमिति गतम्, इदानीमुपाय इति, अत्र दृष्टान्तश्चाणक्यः, यथा चाणक्येन बहुविधैरुपायैरर्थ उपार्जितः, कथं?, द्वे मम धातुरक्ते, एतदप्याख्यानकं यथावश्यके 8 तथा भणितव्यम् / उपाय इति गतम्, इदानीमनिर्वेदे संचये च एकमेवोदाहरणं मम्मणवणिग्, सोऽपि यथावश्यके तथा भणितव्यः। यथा ब्रह्मदत्तः कुमारः कुमारामात्यपुत्रः श्रेष्ठिपुत्रः सार्थवाहपुत्रः, एते चत्वारोऽपि परस्परमुल्पन्ति- यथाऽस्माकं कः केन जीवति?, तत्र राजपुत्रेणोक्तं- अहं पुण्यैर्जीवामि, कुमारामात्यपुत्रेण भणितं- अहं बुद्ध्या, श्रेष्ठिपुत्रेण भणितं- अहं रूपितया, सार्थवाहपुत्रो भणति- अहं दक्षत्वेन, ते भणन्ति- अन्यत्र गत्वा परीक्षामहे, ते गता अन्यन्नगरं यत्र न ज्ञायन्ते, उद्याने // 172 // आवासिताः, दक्षायादेशो दत्तः शीघ्रं भक्तपरिव्ययमानय, स वीथीं गत्वा एकस्य स्थविरवणिज आपणे स्थितः, तस्य बहवः क्रयिका आयान्ति, तद्दिवसे कोऽप्युत्सवः,8 सन प्रभवति पुटिका बद्धम्, ततः सार्थवाहपुत्रो दक्षत्वेन यद्यस्योपयुज्यते.
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy