________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 158 // द्वितीयमध्ययन | श्रामण्यपूर्वकम्, सूत्रम् 8-11 संयमस्थैर्योपदेश: रथनेमिबोध: नपरपण्डिता दाहरणमा त्ति? सुत्तो, पभाए सव्वलोगो उढिओ, सो ण उट्टेइ, रन्नो कहियं, रन्ना भणियं- सुवउ, चिरस्स य उट्ठिओ पुच्छिओ य, कहियं सव्वं, भणइ- जहा एगा देवी ण याणामि कयरावि, तओ राइणा भंडहत्थी काराविओ, भणियाओ- एयस्स अच्चणियं काऊणं ओलंडेह, तओ सव्वाहिं ओलंडिओ, एगाणेच्छइ, भणइ य- अहं बीहेमि, तओ रन्ना उप्पलेण आहया, मुच्छिया पडिया, रन्ना जाणियं- एसा कारित्ति, भणियं चणेण- मत्तगयं आरुहंतीऍ भंडमयस्स गयस्स बीहीहि / तत्थ न मुच्छिय संकलाहया, एत्थ मुच्छिय उप्पलाहया // 1 // तओ सरीरं जोइयं जाव संकलापहारो दिट्ठो / तओ परुटेण रण्णा देवी मिंठो हत्थी यतिण्णिवि छिन्नकडए चडावियाणि, भणियो य मिंठो- एत्थं वाहेहि हत्थिं, दोहिय पासेहिं ते(वे)लुग्गाहा उट्ठिया, जाव एगो पाओ आगासे ठविओ, जणो भणइ-किं एस तिरिओ जाणइ?, एयाणि मारियव्वाणि, तहवि राया रोसंन मुयइ, जाव तिण्णि पाया आगासे कया, एगेण ठिओ, लोगेण कओ अक्कन्दो- किमेयं हत्थिरयणं विणासिज्जई?, रण्णा मिठो भणिओ-तरसि णियत्तेउं?, भणइ- जइ दुयगाणंपि अभयं देसि, दिण्णं, तओ तेण अंकुसेण नियत्तिओ इति सुप्तः, प्रभाते सर्वो लोक उत्थितः स नोत्तिष्ठते, राज्ञे कथितम्, राज्ञा भणितं- स्वपितु, चिरेणोत्थितः पृष्टः, कथितं सर्वम्, भणति- यथैका देवी न जाने कतरापि, ततो राज्ञा भिण्ड(मृन्मय)हस्ती कारितः, भणिताः- एतस्यार्चनं कृत्वोल्लङ्घयत, ततः सर्वाभिरुल्लचितः, एका नेच्छति, भणति च- अहं बिभेमि, ततो राज्ञोत्पलेनाहता मूर्छिता पतिता, राज्ञा ज्ञातं- एषाऽपराधिनीति, भणितं चानेन- मत्तं गजमारोहन्ती भिण्ड(मृन्)मयाद्गजाद्विभेषि? / तत्र न मूर्च्छिता शृङ्खलाहताऽत्र मूर्च्छितोत्पलाहता // 1 // , ततः शरीरं दृष्टं शृङ्खलाप्रहारो दृष्टः यावत्, ततः प्ररुष्टेन राज्ञा देवी मेण्ठो हस्ती च त्रयोऽपि छिन्नकटके चटापितानि, भणितश्च मेण्ठः- अत्र पातय हस्तिनम्, द्वयोश्च पार्श्वयोर्वेणुग्राहाः स्थापिताः, यावदेकः पाद आकाशे स्थापितः, जनो भणति- एष तिर्यङ् किं जानीते, एतौ मारयितव्यौ, तथापि राजा रोषं न* मुञ्चति, यावत्त्रयः पादा आकाशे कृताः एकेन स्थितः, लोकेनाक्रन्दः कृतः; किमेतत् हस्तिरत्नः विनाश्यते?, राज्ञा मिण्ठो भणितः- शक्नोषि निवर्तयितु?, भणतियदि द्वाभ्यामप्यभयं ददासि, दत्तम्, ततस्तेनाङ्कशेन निवर्तितो हस्तीति / // 158 //