SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ श्रामण्य श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 145 // पढमो गमओ 1, इयाणिं बिइओ भण्णइ-काएणंण करेमि आहारसण्णापडिविरए सोइंदियपरिसंवुडे पुढविकायसमारंभ- द्वितीयमध्ययन पडिविरए मुत्तिसंपजुत्ते, एस बीइओ गमओ, इयाणिं तइयओ एवं एएण कमेण जाव दसमो गमओ बंभचेरसंपउत्तो, एस पूर्वकम्, दसमओगमओ। एए दस गमा पुढविकायसंजमं अमुंचमाणेण लद्धा, एवं आउकाएणवि दस चेव, एवं जाव अजीवकाएणविक सूत्रम् 1 दस चेव, एवमेयं अणूणं सयं गमयाणं सोइंदियसंवुडं अमुंचमाणेण लद्धं, एवं चक्खिंदिएणवि सयं, घाणिदिएणवि सयं, सङ्कल्प वशस्य जिभिंदिएणवि सयं, फासिदिएणवि सयं, एवमेयाणि पंच गमसयाणि आहारसण्णापडिविरयममुंचमाणेणं लद्धाणि, एवं असमर्थत्वम्। भयसण्णाएवि पंच सयाणि, मेहुणसण्णाएवि पंचसयाणि परिग्गहसण्णाएवि पंचसयाणि, एवमेयाणि वीसंगमसयाणिण नियुक्तिः करेमि अमुञ्चमाणेण लद्धाणि, एवंण कारवेमित्ति वीसंसयाणि, करतंपि अन्नं न समणुजाणामित्ति वीसंसयाणि, एवमेयाणि 176-177 अपराधछ सहस्साणि कायं अमुंचमाणेण लद्धाणि, एवं वायाएवि छ सहस्साणि, एवं मणेणवि छ सहस्साणि / एवमेतेन प्रकारेण पदेऽष्टादशशीलाङ्गसहस्राणामष्टादशकस्य निष्पत्तिर्भवतीति गाथार्थः॥ १७७॥न केवलमयमधिकृतसूत्रोक्त उक्तवच्छ्रामण्याकरणादश्रमणः शीलाङ्ग सहस्रकिन्त्वाजीविकादिभयप्रव्रजितःसंक्लिष्टचित्तो द्रव्यक्रियां कुर्वन्नप्यश्रमण एव- अत्याग्येव, कथं?, यत आह सूत्रकारः प्रतिपादनम्। - प्रथमो गमः, इदानीं द्वितीयो भण्यते- कायेन न करोमि आहारसंज्ञाप्रतिविरतः श्रोत्रेन्द्रियसंवृतः पृथ्वीकायसमारम्भप्रतिविरतः मुक्तिसंप्रयुक्तः एष द्वितीयो गमः, 8 इदानीं तृतीयः, एवमेतेन क्रमेण यावद्दशमो गमः ब्रह्मचर्यसंप्रयुक्तः एष दशमो गमः, एते दश गमाः पृथ्वीकायसंयमममुञ्चता लब्धाः, एवमप्कायेनाऽपि दशैव, एवं यावदजीवकायेनापि दशैव, एवमेतत् अनूनं शतं गमकानां श्रोत्रेन्द्रियसंवृतममुञ्चता लब्धम्, एवं चक्षुरिन्द्रियेणापि शतम्, घ्राणेन्द्रियेणापि शतम्, जिह्वेन्द्रियेणापि शतम्, // 145 // स्पर्शनेन्द्रियेणापि शतम्, एवमेतानि पञ्च गमशतानि आहारसंज्ञाप्रतिविरतममुञ्चता लब्धानि, एवं भयसंज्ञयाऽपि पञ्च शतानि, मैथुनसंज्ञयाऽपि पञ्च शतानि, परिग्रहसंज्ञयापि पञ्च शतानि, एवमेतानि विंशतिर्गमशतानि न करोमीति अमुञ्चता लब्धानि, एवं न कारयामीति विंशतिः शतानि, कुर्वन्तमप्यन्यं न समनुजानामीति विंशतिः शतानि, एवमेतानि षट् सहस्राणि कायममुञ्चता लब्धानि, एवं वाचाऽपि षट् सहस्राणि, एवं मनसाऽपि षट् सहस्राणि।
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy