SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 144 // |वशस्य वजेज / तथा चाह द्वितीयमध्ययन नि०- अट्ठारस उ सहस्सा सीलंगाणं जिणेहिं पन्नत्ता। तेसिँ पडि(रि)रक्खणट्ठा अवराहपए उ वजेज्जा // 176 // श्रामण्य पूर्वकम्, अष्टादश सहस्राणि, तुरवधारणे, अष्टादशैव, शीलं- भावसमाधिलक्षणं तस्याङ्गानि- भेदाःकारणानि वा शीलाङ्गानि सूत्रम् 1 तेषां जिनैःप्राग्निरूपितशब्दाथैः प्रज्ञप्तानि प्ररूपितानि, 'तेषां' शीलाङ्गानां परिरक्षणार्थं परिरक्षणनिमित्तं अपराधपदानि प्राग्नि सङ्कल्परूपितस्वरूपाणि वर्जयेत् जह्यादिति गाथार्थः // 176 // साम्प्रतं शीलाङ्गसहस्रप्रतिपादनोपायभूतमिदं गाथासूत्रमाह असमर्थत्वम्। नि०-जोए करणे सन्ना इंदिय भोमाइसमणधम्मे य।सीलंगसहस्साणं अट्ठारसगस्स निष्फत्ती ॥१७७॥सामण्णपुव्वयनिजुत्ती नियुक्तिः समत्ता // 2 // 176-177 अपराधतत्थ ताव जोगो तिविहो, कायेण वायाए मणेणं ति, करणं तिविहं-कयं कारियं अणुमोइयं, सन्ना चउव्विहा, तंजहा पदेऽष्टादशआहारसण्णा भयसण्णा मेहुणसण्णा परिग्गहसण्णा इंदिएपंच, तंजहा-सोइंदिए चक्विंदिए घाणिदिए जिभिंदिए फासिंदिए, शीलाङ्गपुढविकाइयाइया पञ्च, बेइंदिया जाव पंचेंदिया अजीवनिकायपंचमा, समणधम्मो दसविहो, तंजहा- खंती मुत्ती अज्जवे / / प्रतिपादनम्। मद्दवे लाघवे सच्चे तवे संजमे य आकिंचणया बंभचेरवासे / एसा ठाणपरूवणा, इयाणिं अट्ठारसण्हं सीलंगसहस्साणं समुक्लित्तणा-काएणं न करेमि आहारसन्नापडिविरए सोइंदियपरिसंवुडे पुढविकायसमारंभपडिविरए खंतिसंपजुत्ते, एस वर्जयेत्। 0 तत्र तावद्योगस्त्रिविधः- कायेन वाचा मनसेति, करणं त्रिविधं- कृतं कारितमनुमोदितम्, संज्ञा चतुर्विधा, तद्यथा- आहारसंज्ञा भयसंज्ञा मैथुनसंज्ञा परिग्रहसंज्ञा, इन्द्रियाणि पञ्च, तद्यथा- श्रोत्रेन्द्रियं चक्षुरिन्द्रियं घ्राणेन्द्रियं जिह्वेन्द्रियं स्पर्शनेन्द्रियम्, पृथ्वीकायिकादयः पञ्च, द्वीन्द्रिया यावत् पञ्चेन्द्रियाः अजीवनिकायपञ्चमाः, श्रमणधर्मो दशविधः, तद्यथा- क्षान्तिर्मुक्तिरार्जवं मार्दवं लाघवं सत्यं तपः संयमश्च अकिञ्चनता ब्रह्मचर्यवासः / एषा स्थानप्ररूपणा, इदानीं अष्टादशानां शीलाङ्गसहस्राणां समुत्कीर्तना- कायेन न करोमि आहारसंज्ञाप्रतिविरतः श्रोत्रेन्द्रियसंवृतः पृथ्वीकायसमारम्भप्रतिविरतःक्षान्तिसंप्रयुक्तः, एष, // 144 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy