________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 142 // नोअपराधपदम्, अधुना अपराधपदमाह द्वितीयमध्ययन नि०- इंदियविसयकसाया परीसहा वेयणा य उवसग्गा। एए अवराहपया जत्थ विसीयंति दुम्मेहा // 175 // श्रामण्य पूर्वकम्, ___ इन्द्रियाणि- स्पर्शनादीनि विषयाः- स्पर्शादयः कषायाः- क्रोधादयः इन्द्रियाणि चेत्यादिद्वन्द्वः, परीषहाः क्षुत्पिपासादयः सूत्रम् वेदना असातानुभवलक्षणा उपसर्गा- दिव्यादयः, एतानि अपराधपदानि मोक्षमार्ग प्रत्यपराधस्थानानि, यत्र येष्विन्द्रियादिषु सङ्कल्पसत्सु विषीदन्ति आ(अव)बध्यन्ते, किंसर्व एव?, नेत्याह-दुर्मेधसः क्षुल्लकवत्, कृतिनस्तु एभिरेव कारणभूतैः संसारकान्तार वशस्य असमर्थत्वम्। मुत्तरन्तीति गाथार्थः // 175 // क्षुल्लकस्तु पदे पदे विषीदन् संकल्पस्य वशं गतः, कोऽसौ खुल्लओत्ति?, कहाणयं-कुंकुणओ नियुक्ति: 175 जहा एगो खंतो सपुत्तो पव्वइओ, सो य चेल्लओ तस्स अईव इट्ठो, सीयमाणो य भणइ-खंता! ण सक्केमि अणुवाहणो. अपराधपदं क्षुल्लकथानकं हिंडिउं, अणुकंपाए खंतेण दिण्णाओ उवाहणाओ, ताहे भणइ- उवरितला सीएणं फुटुंति, खल्लिता से कयाओ, पुणो भणइ सीसं मे अईव डज्झइ, ताहे सीसदुवारिया से अणुण्णाया, ताहे भणइ- ण सक्केमि भिक्खं हिंडिउं, तो से पडिसए ठियस्स आणेइ, एवं ण तरामि खंत! भूमिए सुविउं, ताहे संथारो से अणुण्णाओ, पुणो भणइ-ण तरामि खंत! लोयं काउं, तोखुरेण पकिज्जियं, ताहे भणइ-अण्हाणयंन सक्केमि, तओ से फासुयपाणएण कप्पो दिजइ, आयरियपाउग्गं वत्थजुयलयं Oक्षुल्लक इति?, कथानकं- कोणकः यथा एको वृद्धः सपुत्रः प्रव्रजितः, स च क्षुल्लकः तस्यातीवेष्टः,सीदंश्च भणति-वृद्ध! न शक्नोमि अनुपानत्को हिण्डितुमनुकम्पया / वृद्धेन दत्तौ उपानहौ, तदा भणति- उपरितलौ शीतेन स्फाटयतः, खल्लयौ तस्य कृते, पुनर्भणति- शीर्ष मे अतीव दह्यते, तदा शीर्षद्वारिका तस्मायनुज्ञाता, तदा भणतिन शक्नोमि भिक्षां हिण्डितुम्, ततस्तस्य प्रतिश्रये स्थितस्य आनयति, एवं न शक्नोमि वृद्ध! भूमौ स्वप्तुम्, तदा संस्तारकः तस्य अनुज्ञातः, पुनर्भणति न शक्नोमि वृद्ध! लोचं कर्तुम्, ततः क्षुरेण प्रकृतम्, तदा भणति- अस्नानतां न शक्नोमि, ततस्तस्य प्रासुकपानकेन कल्पं ददाति, आचार्यप्रायोग्यं वस्त्रयुगलकं - च। N // 142 //