SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 81 // जीवसाधनाद्भावनीयेति / गतमुपालम्भद्वारम्, अधुना शेषद्वारद्वयं व्याचिख्यासुराह प्रथममध्ययन नि०-पुच्छाएकोणिओखलु निस्सावयणमि गोयमस्सामी। नाहियवाई पुच्छे जीवत्थित्तं अणिच्छंतं॥७८॥ द्रुमपुष्पिका, सूत्रम् पृच्छायां प्रश्न इत्यर्थः, कोणिकः श्रेणिकपुत्रः खलूदाहरणम् / जहा तेण सामी पुच्छिओ- चक्कवट्टिणो अपरिचत्तकाम नियुक्तिः 78 भोगा कालमासे कालं किच्चा कहिं उववज्जंति?, सामिणा भणियं-अहे सत्तमीए चक्कवट्टीणो उववजंति, ताहे भणइ-अहं पृच्छा निश्राद्वारे कत्थ उववजिस्सामि?, सामिणा भणियं-तुमं छट्ठीपुढवीए, सो भणइ- अहं सत्तमीए किं न उववजिस्सामि?, सामिणा कोणिकभणियं-सत्तमीए चक्कवट्टिणो उववजंति, ताहे सोभणइ-अहं किंन होमिचक्कवट्टी? ममविचउरासी दन्तिसयसहस्साणि, सामिणा भणियं- तव रयणाणि निहीओ य णत्थि, ताहे सो कित्तिमाइं रयणाई करित्ता ओवतिउमारद्धो, तिमिसगुहाए / दाहरणम्। पविसिउं पवत्तो, भणिओ य किरिमालएणं-वोलीणा चक्कवट्टिणो बारसवि, विणस्सिहिसि तुमं, वारिजंतो वि ण ठाई, पच्छा कयमालएण आहओ, मओ य छढेि पुढविंगओ, एयं लोइयं / एवं लोगुत्तरेवि बहुस्सुआ आयरिया अट्ठाणि हेऊ य पुच्छियव्वा, पुच्छित्ता य सक्कणिज्जाणि समायरियव्वाणि, असक्कणिज्जाणि परिहरियव्वाणि, भणियं च- पुच्छह पुच्छावेह ®यथा तेन स्वामी पृष्टः- चक्रवर्तिनोऽपरित्यक्तकामभोगाः कालमासे कालं कृत्वा क्वोत्पद्यन्ते?, स्वामिना भणितं- अधःसप्तम्यां चक्रवर्त्तिन उत्पद्यन्ते, तदा / भणति- अहं क्वोत्पत्स्ये?, स्वामिना भणितं- त्वं षष्ठ्यां पृथिव्याम्, स भणति- अहं सप्तम्यां किं नोत्पत्स्ये? स्वामिना भणितं- सप्तम्यां चक्रवर्त्तिन उत्पद्यन्ते, तदा स भणति- अहं किं चक्रवर्ती न भवामि ममापि चतुरशीतिर्दन्तिशतसहस्राणि, स्वामिना भणितं- तव रत्नानि निधयश्च न सन्ति, तदास कृत्रिमाणि रत्नानि कृत्वाऽवपतितुं (जेतुं) आरब्धः, तमिस्रागुहायां प्रवेष्टुं प्रवृत्तः, भणितश्च किरिमालकेन- व्यतिक्रान्ता द्वादशापि चक्रवर्तिनः, विनश्यसि त्वम्, वार्यमाणोऽपि न तिष्ठति, पश्चात्कृतमालकेनाहतः, मृतश्च षष्ठी पृथ्वीं गतः / एतल्लौकिकमेवं लोकोत्तरेऽपि बहुश्रुता आचार्याः प्रष्टव्या अर्थान् हेतूंश्च, पृष्ट्वा च शकनीयान्याचरितव्यानि अशकनीयानि परिहर्त्तव्यानि, भणितं च पृच्छथ पृच्छयथ, // 81 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy