________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1334 // दिवे दिवे रोएती, रुवणवेलाए पुव्वयरो कालो घेत्तव्वो, अहवा सावि पच्चुसे रोवेज्जा ताहे दिवा गंतुंपण्णविजइ, पण्णवणमनिच्छाए उग्घाडणकाउस्सग्गो कीरइ // 227 // एवमादीणि त्ति अस्यावयवस्य व्याख्या भा०- वीसरसद्दरुअंते अव्वत्तगडिंभगंमि मा गिण्हे / गोसे दरपट्ठविए छीए छीए तिगी पेहे // 229 / / (227) अच्चायासेण रुयंतं वीरसं भन्नइ, तं उवहणए, जं पुण महुरसदं घोलमाणं च तं न उवहणति, जावमजंपिरं तामव्वत्तं, त अप्पेणवि वीसरेण उवहणइ, महंतं उस्सुंभरोवणेण उवहणइ, पाभाइयकालग्गहणविही गया,इयाणिं पाभाइयपट्ठवणविही, गोसे दर पच्छद्धं, गोसि त्ति, उदितमादिच्चे, दिसालोयं करेत्ता पट्ठवेंति, दरपट्ठविए त्ति अद्धपट्ठविए जइ छीतादिणा भग्गं पट्ठवणं अण्णो दिसालोयं करेत्ता तत्थेव पट्ठवेति, एवं ततियवाराए। दिसावलोयकरणे इमं कारणं नि०- आइन्न पिसिय महिया पेहित्ता तिन्नि तिन्नि ठाणाई। नववारहए काले हउत्ति पढमाइन पढंति // 1399 // आइण्णा पिसिय त्ति आइण्णं- पोग्गलं तं कागमादीहिं आणियं होज्जा, महिया वा पडिउमारद्धा, एवमाई एगठाणे ततो वारा उवहए हत्थसयबाहिं अण्णं ठाणं गंतुं पेहंति- पडिलेहेंति, पठ्ठविंतित्ति वुत्तं भवति, तत्थवि पुव्वुत्तविहिणा तिन्नि वारा दिवसे 2 रोदिति, रोदनवेलायाः पूर्वमेव कालो ग्रहीतव्यः, अथ च साऽपि प्रत्युषसि रुद्यात् तदा दिवसे गत्वा प्रज्ञाप्यते, प्रज्ञापनामनिच्छन्त्यां उद्घाटनकायोत्सर्गः क्रियते। 0 अत्यायासेन रोदनं तत् विरसं भण्यते, तदुपहन्ति, यत् पुनर्घोलमानं मधुरशब्दं च तन्नोपहन्ति यावदजल्पाकं तावदव्यक्तम्, तदल्पेनापि विस्वरेणोपहन्ति, महान् उदश्रुभररोदनेनोपहन्ति, प्राभातिककालग्रहणविधिर्गतः, इदानीं पाभातिकप्रस्थापनविधिः- उदिते आदित्ये दिगवलोकं कृत्वा प्रस्थापयन्ति, अर्धप्रस्थापिते यदि क्षतादिना भग्नं प्रस्थापनं अन्यो दिगवलोकं कृत्वा तत्रैव प्रस्थापयति, एवं तृतीयवारायामपि, दिगवलोककरणे इदं पुनः कारणम्। आकीर्ण- पुद्गलं तत् काकादिभिरानीतं | भवेत् महिका वा पतितुमारब्धा, एवमादिभिरेकस्थाने उपहते त्रीन् वारान् हस्तशतात् बहिरन्यस्मिन् स्थाने गत्वा प्रतिलेखयन्ति प्रस्थापयन्ति इत्युक्तं भवति, तत्रापि पूर्वोक्तविधिना तिम्रो वाराः . 4. चतुर्थमध्ययनम् प्रतिक्रमणं, ४.६अस्वाध्यायनियुक्तिः। नियुक्तिः 1399 मनुष्यरुधिरादौ अस्वाध्यायः। भाष्य:२२९ // 1334 //