________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1333 // उवहओ कालो तो नजइ धुवमसज्झाइयमस्थित्ति न करेंति सज्झायं // 225 // नववारगहणविही इमो- संचिक्खे तिण्णि छीतरुण्णाणि त्ति अस्य व्याख्या भा०- इक्किक्क तिन्नि वारे छीयाइहयंमि गिण्हए कालं / चोएइ खरो बारस अणिट्ठविसए अकालवहो // 227 // (225) एक्कस्स गिण्हओ छीयरुदादिहए संचिक्खइत्ति ग्रहणाद्विरमतीत्यर्थः, पुणो गिण्हइ, एवं तिण्णि वारा, तओ परं अण्णो अण्णंमि थंडिले तिण्णि वाराउ, तस्सवि उवहए अण्णो अण्णंमि थंडिले तिण्णि वारा, तिण्हं असई दोण्णि जणा णव वाराओ पूरेइ, दोण्हवि असतीए एक्को चेव णववाराओ पूरेइ, थंडिलेसुवि अववाओ, तिसु दोसु वा एक्कंमि वा गिण्हंतीति // 226 // परवयणे खरमाई अस्य व्याख्या चोएइ खरो पच्छद्धं चोदक आह- जदि रुदतिमणिढे कालवहो ततो खरेण रडिते बारह वरिसे उवहंमउ, अण्णेसुवि अणिट्ठइंदियविसएसु एवं चेव कालवहो भवतु?, आचार्य आह _भा०-चोअग माणुसऽणिढे कालवहो सेसगाण उपहारो। पावासुआइ पुव्विं पन्नवणमणिच्छ उग्घाडे // 228 // (226) माणुससरे अणिढे कालवहो सेसग त्ति तिरिया तेसिं जइ अणिट्ठो पहारसद्दो सुव्वइ तो कालवधो, पावासिय त्ति मूलगाथायां योऽवयवः अस्य व्याख्या-पावासुयाय पच्छद्धं,जइ पाभाइयकालग्गहणवेलाए पावासियभज्जा पइणो गुणे संभरती नुपहतः कालस्तर्हि ज्ञायते ध्रुवमस्वाध्यायिकमस्ति इति न कुर्वन्ति स्वाध्यायम् / नववारग्रहणविधिरयं-0एकस्मिन् गृह्णति क्षुतरुदितादिभिर्हते प्रतीक्षते / पुनर्गृह्णाति, एवं त्रीन् वारान्, ततः परमन्योऽन्यस्मिन् स्थण्डिले त्रीन वारान्, तस्याप्युपहतेऽन्योऽन्यस्मिन् स्थण्डिले त्रीन वारान्, त्रिष्वसत्स द्वौ जनौ नव वारान् पूरयतः, द्वयोरप्यसतोरेक एव नव वारान् पूरयति, स्थण्डिलेष्वप्यसत्सु अपवादः, त्रिषु द्वयोर्वा एकस्मिन् वा गृह्णन्ति / चोदयति खरः पश्चार्धम्, यदि रोदत्यनिष्टे कालवधो रटिते ततः खरेण द्वादश वर्षाण्युपहव्यताम्, (कालं) अन्येष्वपि अनिष्टेन्द्रियविषयेष्वप्येवमेव कालवधो भवतु। ॐ मनुष्यस्वरेऽनिष्टे कालवधः शेषाः- तिर्यश्चस्तेषां यदि अनिष्टः प्रहारशब्दः श्रूयते तर्हि कालवधः, यदि प्राभातिककालग्रहणवेलायां प्रोषितपतिका स्त्री पत्युर्गुणान् स्मरन्ती 2 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.6 अस्वाध्यायनियुक्तिः। नियुक्तिः |1398 मनुष्यरुधिरादौ अस्वाध्यायः। भाष्यः 227-228 // 1