________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1322 // नि०-आउत्तपुव्वभणियं अणपुच्छा खलियपडियवाघाओ।भासंत मूढसंकिय इंदियविसए तु अमणुण्णे // 1377 // 4. चतुर्थजहा निग्गच्छमाणो आउत्तो निग्गतो तहा पविसंतोवि आउत्तो पविसति, पुव्वनिग्गओ चेव जइ अणापुच्छाए कालं मध्ययनम् गेण्हति, पविसंतोवि जइ खलइ पडइ जम्हा एत्थवि कालुव्व उग्घाओ, अहवा घाउत्ति लेटुइंगालादिणा / भासंत मूढसंकिय प्रतिक्रमणं, ४.६अस्वाइंदियविसए अमणुण्णे इत्यादि पच्छद्धं सांन्यासिकमुपरि वक्ष्यमाणम् / अहवा इत्थवि इमो अत्थो भाणियव्वो- वंदणं देतो ध्यायअन्नं भासंतो देइ वंदणदुगं उवओगेण उ न ददाति किरियासु वा मूढो आवत्तादीसु वा संका कया न कयत्ति वंदणं देंतस्स नियुक्तिः। इंदियविसओ वा अमणुण्णमागओ॥१३७७॥ नियुक्तिः 1378 नि०- निसीहिया नमुक्कारे काउस्सग्गे य पंचमंगलए। किड़कम्मंच करिन्ता बीओ कालंतु पडियरइ // 1378 // पविसंतो तिण्णि निसीहियाओ करेड़ नमो खमासमणाणं च नमुक्कारं करेइ, इरियावहियाए पंचउस्सासकालियं उस्सगं रुधिरादौ अस्वाध्यायः। करेइ, उस्सारिए नमो अरहंताणं पंचमंगलं चेव कहइ, ताहे कितिकम्मं ति बारसावत्तं वंदणं देइ, भणइ य-संदिसह पाउसियं कालं गेण्हामो, गुरुवयणं गेण्हहत्ति, एवं जाव कालग्गाही संदिसावेत्ता आगच्छइ ताव बितिओ दंडधरो सो कालं पडियरइ, गाथार्थः॥१३७८ // पुणो पुव्वुत्तेण विहिणा निग्गओ कालग्गाही 0 यथा निर्गच्छन्नायुक्तो निर्गतस्तथा प्रविशन्नपि आयुक्तः प्रविशति, पूर्वनिर्गत एव यद्यनापृच्छ्य कालं गृह्णाति प्रविशन्नपि यदि स्खलति पतति यस्मादत्रापि काल इवोद्धातः, अथवा घात इति लेष्वङ्गारादिना, भाषमाणेत्यादि, अथवाऽत्राप्ययमर्थो भणितव्यः- वन्दनं ददद् अन्यत् भाषमाणो ददाति वन्दनद्विकमुपयोगेन न ददाति क्रियासु वा मूढ आवर्तादिषु वा शङ्का कृता न कृता वेति वन्दनं ददतोऽमनोज्ञो वेन्द्रियविषय आगतः 0 प्रविशन् तिम्रो नैषेधिकीः करोति क्षमाश्रमणांश्च नमस्करोति 8 ईर्यापथिक्यां पञ्चोच्छ्रासकालिकमुत्सर्ग करोति, उत्सारिते नमोऽर्हद्भ्यः (कथयित्वा) पञ्चमङ्गलमेव कथयति, तदा कृतिकर्मेति द्वादशावर्त वन्दनं ददाति, भणति च-8 संदिशत प्रादोषिकं कालं गृह्णामि, गुरुवचनं गृहाणेति, एवं यावत् कालग्राही संदिश्यागच्छति तावद्द्वितीयो दण्डधरः स कालं प्रतिचरति, पुनः पूर्वोक्तेन विधिना निर्गतः 8कालग्राही। // 13