SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1321 // "जहा लोए गामादिदंडगेण आघोसिए बहूहिं सुए थेवेहिं असुए गामादिठिई अकरेंतस्स दंडो भवति, बहुहिं असुए गंडस्से दंडो भवति, तहा इहंपि उवसंहारेयव्वं / ततो दंडधरे निग्गए कालग्गही उढेइत्ति गाथार्थः // 1374 // सोय इमेरिसो नि०- पियधम्मो दढधम्मो संविग्गोचेव वज्जभीरू य।खेअण्णो य अभीरू कालं पडिलेहए साहू // 1375 // पियधम्मो दढधम्मो य, एत्थ चउभंगो, तत्थिमो पढमभंगो, निच्चं संसारभउव्विग्गो संविग्गो, वजं- पावं तस्स भीरू- जहा तं न भवति तहा जयइ, एत्थ कालविहीजाणगो खेदण्णो, सत्तवंतो अभीरू / एरिसो साहू कालपडिलेहओ, प्रतिजागरकश्च ग्राहकश्चेति गाथार्थः // 1375 // ते य तं वेलं पडियरंता इमेरिसं कालं तुलेंति नि०- कालो संझा य तहा दोविसमप्पंति जह समं चेव / तहतं तुलेंति कालं चरिमंच दिसं असञ्झाए॥१३७६॥ संझाए धरेतीए कालग्गहणमाढत्तं तं कालग्गहणं सञ्झाए यजं सेसं एते दोवि समं जहा समप्पंति तहा तं कालवेलं तुलंति, अहवा तिसु उत्तरादियासु संझाए गिण्हंति चरिमं ति अवराए अवगयसंझाएविगेण्हंति तहाविन दोसोत्ति गाथार्थः॥१३७६ // सो कालग्गाही वेलं तुलेत्ता कालभूमीओ संदिसावणनिमित्तं गुरुपायमूलं गच्छति / तत्थेमा विहीO यथा लोके ग्रामादिदण्डकेनाघोषिते बहुभिः श्रुते स्तोकैरश्रुते ग्रामादिस्थितिमकुर्वतो दण्डो भवति, बहुभिरश्रुते गण्डकस्य दण्डो भवति तथेहाप्युपसंहारयितव्यम्, ततो दण्डधरे निर्गते कालग्राह्युत्तिष्ठति। स च ईदृशः-6 प्रियधर्मा दृढधर्मा च, अत्र चत्वारो भङ्गाः, तत्रायं प्रथमो भङ्गः, नित्यं संसारभयोद्विनः संविग्नः, वज्र- पापं तस्माद् भीरु :- यथा तन्न भवति तथा यतते, अत्र कालविधिज्ञायकः खेदज्ञः, सत्त्ववानभीरुः, ईदृशः साधुःकालप्रतिचरकः, तौ च तां वेलां प्रतिचरन्तौ ईदृशं कालं तोलयतः, 0 सन्ध्यायां विद्यमानायां कालग्रहणमादृतम्, तत् कालग्रहणं सन्ध्यायाश्च यत् शेषं एते द्वे अपि समं यथा समाप्नुतस्तथा तां कालवेलां तोलयतः, अथवोत्तरादिषु तिसृषु सन्ध्यायां गृह्णन्ति चरमामिति अपरस्यामपगतसन्ध्यायामपि गृह्णन्ति, तथापि न दोष इति / स कालग्राही वेलां तोलयित्वा कालभूमिसंदिशननिमित्तं & गुरुपादमूले गच्छति, तत्रायं विधिः 4. चतुर्थमध्ययन प्रतिक्रमणं, ४.६अस्वाध्यायनियुक्तिः। नियुक्तिः 1375-77 मनुष्यरुधिरादौ अस्वाध्यायः। // 1321 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy