SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक | नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1171 // हिंसइत्ति 4, बहुजणस्स नेयारंति-पहुं सामित्ति भणियं होइ, दीवं समुद्दमिव वुज्झमाणाणं संसारे आसासथाणभूयं ताणं . चतुर्थ मध्ययनम च- अण्णापाणाइणा ताणकारिणं पाणिणं जीवाणं तं च हिंसइ, से तं विहंसते बहुजणसंमोहकारणेण महामोहं पकुव्वइ 5, प्रतिक्रमण, साहारणे-सामण्णे गिलाणंमि पहू-समत्थो उवएसेण सइकरणेण वा तप्पिउंतहवि किच्चं ओसहजायणाइ महाघोरपरिणामो 4.3 षष्ठादिन कुव्वइ सेऽवि महामोहं पकुव्वइ, सव्वसामण्णो य गिलाणो भवइ, तथा जिनोपदेशाद्, उक्तं च-किं भंते! जो गिलाणं यावत् एकत्रिं शत्स्थानानि। पडियरइ से धण्णे उदाहु जे तुम दसणेण पडिवज्जइ?, गोयमा! जे गिलाणं पडियरइ, से केणटेणं भंते! एवं वुच्चइ?, गोयमा! जे गिलाणं सूत्रम् पडियरइ से मं दंसणेणं पडिवज्जइ जे मंदसणेण पडिवज्जइ से गिलाणं पडियरइत्ति, आणाकरणसारं खु अरहताणं दसणं, से तेणटेणं 22(23) गोयमा! एवं वुच्चइ, जे गिलाणं पडियरइ से मं पडिवज्जइ, जे मं पडिवज्जइ से गिलाणं पडिवजईत्यादि 6, तहा साहुं तवस्सिं अकम्म एकवीसाए सबलेहिं। बलात्कारेणधम्माओ-सुयचरित्तभेयाओजे महामोहपरिणामे भंसेतित्ति-विनिवारेइ उवट्ठियं-सामीप्येन स्थितं 7, नेयाउयस्स- मोहनीयनयनशीलस्य मग्गस्स- णाणादिलक्खणस्स दूसणपगारेण अप्पाणं परं च विपरिणामंतो अवगारंमि वट्टइ, णाणे-काया स्थानानि। वया य तेच्चिय' एवमाइणा, दंसणे एते जीवाणंता कहमसंखेज्जपएसियंमिलोयंमिठाएजा?, एवमाइणा, चारित्ते जीवबहुत्ताउ कहमहिंसगत्तंति चरणाभाव' इत्यादिना 8, तथा जिणाणं-तित्थगराणं अणतणाणीणं- केवलीणं अवन्नं-निंदं जो महाघोर किं भदन्त! यो ग्लानं प्रतिचरति स धन्य उताहो यो युष्मान् दर्शनेन प्रतिपद्यते?, गौतम! यो ग्लानं प्रतिचरति, तत् केनार्थेन भदन्तैवमुच्यते ?, गौतम! यो ग्लानं प्रतिचरति स मां दर्शनेन प्रतिपद्यते, यो मां दर्शनेन प्रतिपद्यते स ग्लानं प्रतिचरतीति, आज्ञाकरणसारमेवाहतां दर्शनम्, तदेतेनार्थेन गौतमैवमुच्यते-यो ग्लानं प्रतिचरतिमा स मां प्रतिपद्यते यो मां प्रतिपद्यते स ग्लानं प्रतिपद्यते (प्रतिचरति)10 काया व्रतानि च तान्येव। 0 एते जीवा अनन्ताः कथमसंख्येयप्रदेशिके लोके तिष्ठेयुः? 108 जीवबहुत्वात् कथमहिंसकत्वमिति चरणाभावः।
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy