________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1169 // अट्ठनिमित्तंगाई दिव्युप्पायंतलिक्ख भोमंच। अंगसरलखणवंजणंच तिविहं पुणोक्केक्कं // 1 // सुत्त वित्तीतह वत्तियं च पावसुय अउणतीसविहं / गंधव्वन दृवत्थु आउंधणुवेयसंजुत्तं // 2 // गाथाद्वयम्, अस्य व्याख्या- अष्ट निमित्ताङ्गानि दिव्यं- व्यन्तराद्यदृट्टहासादिविषयम्, उत्पातं-सहजरुधिरवृष्ट्यादिविषयम्, अन्तरिक्षं- ग्रहभेदादिविषयम्, भौम- भूमिविकारदर्शनादेवास्मादिदं भवतीत्यादिविषयम्, अङ्ग- अङ्गविषयं स्वरंस्वरविषयम्, व्यञ्जनं- मषादि तद्विषयम्, तथा च- अङ्गादिदर्शनतस्तद्विदो भाविनं सुखादि जानन्त्येव, त्रिविधं पुनरेकै दिव्यादि सूत्रं वृत्तिस्तथा वार्तिकं च, इत्यनेन भेदेन- दिव्वाईण सरूवं अंगविवज्जाण होंति सत्तण्हं। सुत्तं सहस्स लक्खो य वित्ती तह कोडि वक्खाणं॥१॥ अंगस्स सयसहस्सं सुत्तं वित्तीय कोडि विनेया। वक्खाणं अपरिमियं इयमेव य वत्तिय जाण // 2 // ' पापश्रुतमेकोनत्रिंशद्विधम्, कथं?, अष्टौ मूलभेदाः सूत्रादिभेदेन त्रिगुणिताश्चतुर्विंशतिः गन्धर्वादिसंयुक्ता एकोनत्रिंशद्भवन्ति, वत्थु ति वास्तुविद्या आउ न्ति वैद्यकम्, शेषं प्रकटार्थम् // त्रिंशद्भिर्मोहनीयस्थानैः, क्रिया पूर्ववत्, सामान्येनैकप्रकृतिकर्म मोहनीयमुच्यते, उक्तं च-अट्ठविहपि य कम्मं भणियं मोहोत्ति समासेण मित्यादि, विशेषेण चतुर्थी प्रकृतिर्मोहनीयं तस्य स्थानानि- निमित्तानि भेदाः पर्याया मोहनीयस्थानानि, तान्यभिधित्सुराह सङ्ग्रहणिकारः / वारिमझेवगाहित्ता, तसे पाणे विहिंसई। छाएउ मुहं हत्थेणं, अंतोनायं गलेश्वं ॥१॥सीसावेढेण वेढित्ता, संकिलेसेण मारए। 0 दिव्यादीनां स्वरूपमङ्गविवर्जितानां भवति सप्तानाम्। सूत्रं सहस्रं लक्षं च वृत्तिस्तथा कोटी व्याख्यानम् // 1 // अङ्गस्य शतसहस्रं सूत्रं वृत्तिश्च कोटी विज्ञेया। व्याख्यानमपरिमितं इदमेव वार्तिकं जानीहि // 2 // अष्टविधमपि च कर्म भणितं मोह इति यत् समासेन। 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.3 षष्ठादियावत् एकत्रिशत्स्थानानि। सूत्रम् 22(23) एकवीसाए सबलेहिं। आचारप्रकल्पाः / पापश्रुतानि। सूत्रम् 22(23) एकवीसाए सबलेहि। एकवीसाए सबलेहि। मोहनीयस्थानानि। // 1169 //