________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1162 // होइ, एवं दव्वीए गलंतीए भायणेण य दिजंतं घेत्तूण भुंजमाणे सबले 21 अयं च समासार्थः व्यासार्थस्तु दशाख्यग्रन्थान्तरादवसेयः, एवमसम्मोहार्थं दशानुसारेण सबलस्वरूपमभिहितम्, सङ्ग्रहणिकारस्त्वेवमाह वरिसंतो दस मासस्स तिन्नि दगलेवाइठाणाई। आउट्टिया करेंतो वहालियादिण्णमेहुण्णे // 1 // निसिभत्तकमनिवपिंड कीयमाई अभिक्खसंवरिए। कंदाई भुंजते उदउल्लहत्थाइ गहणं च // 2 // सच्चित्तसिलाकोले परविणिवाईससिणिद्ध संसरक्खो। छम्मासंतो गणसंकमंच करकंममिइ सबले // 3 // अस्य गाथात्रयस्यापि व्याख्या प्राग्निरूपितसबलानुसारेण कार्या। द्वाविंशतिभिः परीषहै:, क्रिया पूर्ववत्, तत्र मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः (तत्त्वा० अ०९ सू० 8) सम्यग्दर्शनादिमार्गाच्यवनार्थं ज्ञानावरणीयादिकर्मनिर्जरार्थं च परिसमन्तादापतन्तः क्षुत्पिपासादयो द्रव्यक्षेत्रकालभावापेक्षाः सोढव्याः- सहितव्या इत्यर्थः, परीषहांस्तान् स्वरूपेणाभिधित्सुराह खुहा पिवासासीउण्हं दसाचेला रइथिओ। चरियानिसीहिया सेजा अक्कोस वह जायणा // 1 // अलाभ रोग तणफासा मलसक्कारपरीसहा / पण्णा अण्णाणसंमत्तं इइ बावीस परीसहा // 2 // क्षुत्परीषहः- क्षुद्वेदनामुदितामशेषवेदनातिशायिनी सम्यग्विषहमाणस्य जठरान्त्रविदाहिनीमागमविहितेनान्धसाशमयतोऽनेषणीयं च परिहरतः क्षुत्परीषहजयो भवति, अनेषणीयग्रहणे तु न विजित: स्यात् क्षुत्परीषहः, 1, एवं पिपासापरीषहोऽपि द्रष्टव्यः२, सीयं ति शीते महत्यपि पतति जीर्णवसनः परित्राणवर्जितो नाकल्प्यानि वासांसि परिगृह्णीयात् परिभुञ्जीत वा, नापिशीतार्तोऽग्निं ज्वालयेत् अन्यज्वालितंवानाऽऽसेवयेत्, एवमनुतिष्ठता शीतपरीषहजयः कृतो भवति 3, उण्हं उष्णपरितप्तो 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.3 षष्ठादियावत् एकत्रिंशत्स्थानानि। सूत्रम् 22(23) एकवीसाए सबलेहिं। शबलानि परिषहानि। // 1162 //