________________ नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1142 // साचिव्यात्, परिणामो य आत्मनः / स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते॥१॥ कृष्णादिद्रव्याणि तु सकलप्रकृतिनिष्यन्द- 4. चतुर्थभूतानि, आसांच स्वरूपं जम्बूखादकदृष्टान्तेन ग्रामघातकदृष्टान्तेन च प्रतिपाद्यते- 'जह जंबुतरुवरेगो सुपक्कफलभरिय मध्ययनम् प्रतिक्रमणं, नमियसालग्गो। दिट्ठो छहिं पुरिसेहिं ते बिंती जंबु भक्खेमो॥१॥ किह पुण? ते बेंतेक्को आरुहमाणाण जीवसंदेहो / तो 4.3 षष्ठादिछिंदिऊण मूले पाडेमुं ताहे भक्खेमो॥२॥ बितिआह एद्दहेणं किं छिण्णेणं तरूण अम्हंति? / साहा महल्ल छिंदह तइओ यावत् एकत्रिं शत्स्थानानि। ल बेंती पसाहाओ॥३॥गोच्छे चउत्थओ उण पंचमओ बेति गेण्हह फलाइं। छट्ठो बेंती पडिया एएच्चिय खाह घेत्तुं जे॥४॥ सूत्रम् दिटुंतस्सोवणओ जो बेंति तरूवि छिन्न मूलाओ। सो वट्टइ किण्हाए सालमहल्ला उ नीलाए॥५॥ हवइ पसाहा काऊ 21(22) पडिक्कमामि गोच्छा तेऊ फला य पम्हाए। पडियाए सुक्कलेसा अहवा अण्णं उदाहरणं // 6 // चोरा गामवहत्थं विणिग्गया एगो बेंति छहिंजीवघाएह / जं पेच्छह सव्वं दुपयं च चउप्पयं वावि॥७॥ बिइओ माणुस पुरिसे य तइओ साउहे चउत्थे य / पंचमओ जुज्झंते / निकाएहिं। छ8ो पुण तत्थिमं भणइ // 8 // एवं ता हरह धणं बीयं मारेह मा कुणह एवं / केवल हरह धणंती उवसंहारो इमो तेसिं॥९॥ “यथा जम्बूतरुवर एकः सुपक्वफलभारनम्रशालाग्रः। दृष्टः षड्भिः पुरुषैस्ते ब्रुवते जम्बूः भक्षयामः // 1 / / कथं पुनः? तेषामेको ब्रवीति आरुहतां जीवसंदेहः।। तद् व्युच्छिद्य मूलात् पातयामस्ततो भक्षयामः / / 2 / / द्वितीय आह-एतावता तरुणा छिन्नेनास्माकं किं ? / शाखां महतीं छिन्त तृतीयो ब्रवीति प्रशाखाम।। 3 / / गच्छान् चतुर्थः पुनः पञ्चमो ब्रवीति गृह्णीत फलानि / षष्ठो ब्रवीति पतितानि एतान्येव खादामो गृहीत्वा / / 4 / / दृष्टान्तस्योपनयो- यो ब्रवीति तरुमपि छिन्त मूलात्। स वर्त्तते कृष्णायां शाखां महतीं तु नीलायाम्।। 5 // भवति प्रशाखां कापोती गुच्छान् तैजसी फलानि च पद्यायाम्। पतितानि शुक्ललेश्या अथवाऽन्यददाहरणम्॥६॥ चौरा // 1142 // ग्रामवधार्थं विनिर्गता एको ब्रवीति घातयत / यं पश्यत तं सर्वं द्विपदं च चतुष्पदं वापि॥ 7 // द्वितीयो मनुष्यान् पुरुषांश्च तृतीयः सायुधान् चतुर्थश्च / पञ्चमो युध्यमानान् षष्ठः पुनस्तत्रेद भणति / / 8 / / एकं तावद्धरत धनं द्वितीय मारयत मा कुरुतैवम् / केवलं हरत धनं उपसंहारोऽयं तस्य // 9 // -